SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ १६ उपासक दशाङ्गसूत्रे (३) जीवाजीवाभिगमसूत्रम् - इदं स्थानाङ्गस्योपाङ्गम् । अत्र जीवाजीवतवप्ररूपणम् । (४) प्रज्ञापनासूत्रम् - इदं समवायाङ्गोपाङ्गम् । पत्रिंशता पदैर्जीवाजीवभावनिरूपणम् । (५) जम्बूद्वीपप्रज्ञप्तिः - इयं भगवतीमूत्रस्योपाङ्गम् । जम्बूद्वीप-वर्ष वर्षधरनदी - हदादीनां स्वरूपवर्णनम् तथाऽऽदिजिनजन्मोत्सवचक्रवर्नि दिग्विजयादीनां वर्णनम् । (६) सूर्यप्रज्ञप्तिः - इयं ज्ञाताधर्मकथाङ्गस्योपाङ्गम् । अत्र सूर्यचन्द्रविचार - प्रतिपादम् । (७) चन्द्रप्रज्ञप्तिः- इयमुपासकदशाङ्गस्योपाङ्गम् । अत्रापि सर्वमज्ञप्तिवत्सर्य (३) जीवाजीवाभिगमसूत्र - यह स्थानांगका उपांग है । इसमें जीव अजीव आदि तत्त्वोंका निरूपण है । (४) प्रज्ञापनासूत्र - यह समवायांगका उपांग है । इसमें छत्तीस पदों द्वारा जीव अजीवके भावोंका कथन है । (५) जम्बूद्वीपप्रज्ञप्ति - यह भगवतीसूत्रका उपांग है इसमें जम्बूद्वीप, भरत आदि वर्ष, वर्षधर (हिमवंत आदि पर्वत), नदी, हृद आदिका वर्णन है । भगवान् आदिनाथ के जन्मोत्सवका तथा चक्रवर्ती के दिग्विजयका वर्णन है । (६) सूर्यप्रज्ञप्ति - यह ज्ञाताधर्मकथांग का उपांग है। इसमें सूर्य और चन्द्रमा सम्बन्धी विचार किया गया है । (७) चन्द्रप्रज्ञप्ति - यह उपासकदशांगका उपांग है। इसमें भी सूर्य(૩) જીવાજીવાભિગમસૂત્ર—આ સ્થાનાંગનું ઉપાંગ છે. એમાં જીવ અજીવ આદિ તત્ત્વનું નિરૂપણ છે. (૪) પ્રજ્ઞાપનસૂત્ર—આ સમવાયાંગનું ઉપાંગ છે. અમાં છત્રીસપદે દ્વારા જીવ અજીવના ભાવેનુ કથન છે. (4) ४भ्यूद्वीय अज्ञप्ति — मा भगवती सूत्र यांग छे. सभां भ्यूहीय, लरत आदि वर्ष, वर्षधर (हिमवंत आदि पर्वत ), नही, एह माहिनु वर्णन छे. भगवान् આદિનાથના જન્મસવનું તથા ચક્રવર્તીના દિગ્વિજયનું વર્ણન છે. (૬) સૂર્યપ્રજ્ઞપ્તિ—આ જ્ઞાતાધ કથાંગનું ઉપાંગ છે. એમાં સૂર્ય અને ચંદ્રમા સંબંધી વિચાર કરવામાં આવ્યેા છે. (७) यन्द्रप्रज्ञाप्त—थे उपास शांग उपांग छे, मां पाशु सूर्य प्रज्ञप्तिनी ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy