SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ० १ सूत्र ५८ आनन्दगाथापतेः प्रतिज्ञावर्णनम् ३१३ छाया -- ततः स आनन्दो गाथापतिः श्रमणस्य भगवतो महावीरस्यान्तिके पञ्चाणुत्रतिकं सप्तशिक्षावतिकं द्वादशविधं श्रावकधर्मे प्रतिपद्यते, प्रतिपद्य श्रम भगवन्तं महावीरं वदन्ते नमस्यति, वन्दित्वा नमस्थित्वा एवमवादीत् "नो खलु मे भदन्त ! कल्पते अद्यप्रभृति अन्ययूथिकान वा अन्ययूथिषदैवतानि वा अन्ययूथिकपरिगृहीतान् अर्हच्चैस्यान वा वन्दितुं वा नमस्थितुं वा, पूर्वमनालापकैरालपितुं वा संलपितुं वा तेषामशनं वा पानं वा खाद्यं वा स्वायं वा दातुं वा अनुप्रदातुं वा नान्यत्र राजाभियोगात्, गणाभियोगात् बलाभियोगात्, देवताभियोगात्, गुरुनिग्रहाद्, वृत्तिकान्तारात् । कल्पते मे श्रमणान् निर्ग्रन्थान् मासु के नैषणीयेनाऽशन-पान-खाद्य-स्वाद्येन वस्त्रकम्बलपतद्ग्रह ( प्रतिग्रह) पादमोव्छनेन, पीठफलक शय्या संस्तारकेण, औषधभैषज्येण च प्रतिलाभयतो विहर्तुम् " इति कृत्वा, इममेतद्रूपमभिगृहाति, अभिगृह्य प्रश्नान पृच्छति, पृष्टाऽथनाददाति, आदाय श्रमण भगवन्तं महावीरं त्रिकृत्वो वन्दते, वन्दित्वा श्रमणस्य • भगवतो महावीरस्यान्तिकाद् दूतिपलाशाचैत्यात्मतिनिष्क्रामति, प्रतिनिष्क्रम्य यत्रैव वणिग्ग्रामं नगरं, यत्रैव स्वकं गृहं तत्रैवोपागच्छति, उपागत्य शिवानन्दां भायमेवमवादीत् - "एवं खलु देवानुप्रिये ! मया श्रमणस्य भगवतो महावीरस्यान्तिके धर्मो निशान्तः सोऽपि च धर्मो ममेष्टः प्रतीष्टो ऽभिरुचितः, तद् गच्छ खलु त्वं देवानुप्रिये ! श्रमणं भगवन्तं महावीरं वन्दस्व यावत् पर्युपास्स्व, श्रमणस्य भगवतो महावीरस्यान्ति के पश्चाणुत्रतिकं सप्तशिक्षाव्रतिकं - द्वादशविधं गृहिधर्म प्रतिपद्यस्व ॥ ५८ ॥ टीका- 'अन्ये 'ति - अन्यतु = तीर्थकरसंघापेक्षया भिन्नं यद् यूथं = संघस्तदन्ययूथं तदस्स्येषामित्यन्ययूथिकाः = शाक्यादिभिक्षवस्तान, अन्ययूथिकानां देवतानि टीकार्थ- 'तए णं से' इत्यादि - इसके अनन्तर आनन्द गाथापति श्रमण भगवान् महावीर के समीप पाँच अणुव्रत, सात शिक्षावत, इस प्रकार बारह तरहके श्रावक धर्मको स्वीकार करता है, श्रमण भगवान् महावीरको वन्दना नमस्कार करता है, वन्दना नमस्कार कर के इस प्रकार कहता है टीकार्थ- 'तए णं से' छत्याहि त्यारपछी मानंह गाथायति श्रमष्णु भगवान મહાવીરની સમીપે પાંચ અણુવ્રત, સતિ શિક્ષાવ્રત એ પ્રમાણે ખાર પ્રકારને શ્રાવક ધર્માં સ્વીકારે છે, શ્રમણુ ભગવાન મહાવીરને વદના—નમસ્કાર કરે છે, વંદના નમસ્કાર કરીને આ પ્રમાણે કહે છે: ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy