SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ पकरणम् । १। एवं परलोकाऽऽशंसाप्रयोगः' देवो भूयास '-मित्यादिरूपामिलापकरणम् ।२। सम्मानादिलोभेन जीवीतस्य माणधारणस्याऽऽशंसामयोगः अभिलाषकरणं-जीविताऽऽशंसाप्रयोगः ।३। कर्कशक्षेत्रादिनिवासभयुक्तक्षुदाघुपहततया सम्मानाधभावेन 'कदाऽहं म्रियेय' इत्यादिरूपं मरणस्याभिलापकरणं मरणाऽऽशंसाप्रयोगः । ४ । कामौ शब्दरूपे भोगा-गन्धरसस्पर्शास्तत्राऽऽशंसाप्रयोगः अभिलापकरणं कामभोगाऽऽशंसाप्रयोगः रूचिरविषयस्पृहयालुतेत्यर्थः ।५। अत्रेत्थं सङग्रहगाथाः "पंचाइयारा अस्सावि, ते विसेसेण बजए । .. तेसिं सरूवमेगेग,-मग्गे एत्थ निषज्झइ ॥ १ ॥ 'रायाई होमु मच्चाह '-मिच्चासंसणमाइमो । एवं देवाइविसया,-ऽऽसंसा बीओ पकित्तिओ ॥ २ ॥ तीओ सम्माणाइलोहा, जीवधारणकंखणं ।। 'कया मरिस्स'-मिच्चाई, अहिलासो चउत्थओ ॥ ३ ॥ सदरूवाइविसया,-ऽऽसंसा जा वयधारिणो । पंचमो अइयारो सो, णेओ एस्थ जहागमं ॥४॥" इति। न्तिकसंलेखना-जोषणा-आराधनाके पाच अतिचार जानने चाहिए किन्तु उनका आचरण न करना चाहिए । वे ये हैं-[१] इहलोकाशंसाप्रयोग, (२) परलोकाशंसाप्रयोग, (३) जीविताशंसाप्रयोग, (४) मरणाशंसाप्रयोग, (५) कामभोगाशंसाप्रयोग। - (१) इहलोकाशंसाप्रयोग-संथारा (अनशन) ग्रहण करनेके पश्चात् - 'मरकर मैं मनुष्यलोकमें चक्रवर्ती होऊँ, राजा होऊँ, राजमंत्री होऊँ' इत्यादि अभिलाषा करना।। __ (२) परलोकाशंसाप्रयोग-'मृत्यु के बाद इन्द्र होऊँ, देवता होऊँ' इत्यादि परलोक संबन्धी अभिलाषा करना। જેષણ-આરાધનના પાંચ અતિચાર જાણવા જોઈએ. તે આ પ્રમાણે - (१) सशसा-प्रयोग, (२) ५२सा -प्रयोग, (३) वितास-प्रयोग, (४) भरणासा-प्रयोग, (५) ४ामालागासा-प्रयेस. (१) Usसा -प्रयोग-सथा। (मनशन) १ . पछी भरी મનુષ્યલેકમાં ચક્રવતી થઉં, રાજા થઈ, રાજમંત્રી થઉં” ઈત્યાદિ અભિલાષા કરવી. (२) ५२४-प्रयोग-'भृत्यु पछी ४६ 26, पता 26' या પરલેક સંબંધી અભિલાષા કરવી. ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy