SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ मगारधर्मसञ्जीवनी टीका अ. १ मू० ५७ संलेखनातिचारवर्णनम् ३०९ [ संग्रहगाथाः ] 'ण भोयणीयंपि मए पयेयं, हवे जहेसो समणोवि तुट्टो' । इईव कालप्पडिजावणं जं, सो एत्थ कालाइकमो पगीओ ॥४॥ अन्नाइयं सन्वमिणं परस्स, न मामईणं ति अदाणभावा । सकारसद्धाइविहाणपुव्वं, जं भासणं सो कहिओ चउत्थो ॥५॥ इमेण दिन्नं किमहं न तारिसो, इच्चेवमीसायरर्ण तहेव । पयाणकावण्णविही य जं वा, कोवेण दाणं चमओ तहंतो॥६॥ इति । छाया. न भोजनीयमपि मया प्रदेयं भवेद् यथैव श्रमणोऽपि तुष्टः। इतीव कालपतियापनं यत् , सोऽत्र कालातिक्रमः प्रगीतः ॥ ४॥ अनादिकं सर्वमिदं परस्य, न मामकीनमित्यदानभावात् ॥ सत्कारश्रद्धादिविधानपूर्व, यद् भाषणं स कथितश्चतुर्थः ॥५॥ अनेन दत्तं किमहं न तादृशः ?, इत्येवमीाचरणं तथैव । प्रदानकार्पण्यविधिश्च यद्वा, कोपेन दानं च मतस्तथाऽन्तः ६"इति । इति सूत्रार्थः ॥५६॥ मूलम्-तयाणंतरं च णं अपच्छिममारणंतियसंलेहणाझूसणाराहणाए पंचअहियारा जाणियबा न समायरियवा, तंजहाइहलोगासंसप्पओगे, परलोगासंसप्पओगे, जीवियासंसप्पओगे, मरणासंसप्पओगे, कामभोगासंसप्पओगे । १३ ॥ ५७ ॥ छाया-तदनन्तरं च खलु अपश्चिममारणान्तिकसंलेखनाजोषणाऽऽराधनायाः पश्चातीचारा ज्ञातव्या न समाचरितव्याः, तद्यथा-इहलोकाशंसाप्रयोगः, परलोकाशंसाप्रयोगः, जीवीताशंसाप्रयोगः, मरणाशंसाप्रयोगः, कामभोगाशंसामयोगः ॥१३॥५७॥ टीका- 'इहे'-ति-संस्तारग्रहणोत्तरम्-इहलोके मनुष्यलोके आशंसामयोगः='मृत्वा चक्रवत्तो वा राजा वा तन्मन्त्री वा भूयास '-मित्यादिरूपामिला यहाँ • यथा' पद अभ्यागत हीन दीन आदिका भी उपलक्षण है। शास्त्रोंमें सर्वत्र ऐसाही देखा जाता है । गाथाओंका अर्थ यही है ॥५६॥ टीकार्थ-' तयाणंतरं चे'-त्यादि इसके अनन्तर अपश्चिममारणा અહીં થા, પદ અભ્યાગત દીન હાન આદિનું પણ ઉપલક્ષણ છે. શાસ્ત્રોમાં सत्र भरवामां आवे छे. (५९). टीकार्थ-'तयाणंरं चे'-त्या त्या२ पछी अपश्चिम-भारति-सना ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy