SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ ३०८ उपासक दशाङ्गसूत्रे यदुक्तम् 66 यदि सर्वथा न दद्याददतं प्रतिषेधेद्दने वा परिदुद्येत तदा तु भङ्गत्वं, ण देह वारेह य दिज्जमार्ण, तहेव दिने परितप्य य । इरिसो जो किवणस्स भावो, भंगो वये बारसगे इहेसो ॥ १ ॥” इति छाया - " न ददाति वारयति च दीयमानम्, तथैव दत्ते परितप्यते च । इत्येतादृशो यः कृपणस्य भावः, भङ्गोः व्रते द्वादश के एषः || १ || इति । 'यथा' - पदं चात्राभ्यागतादीनामप्युपलक्षणं, तथैव शास्त्रादिषु सर्वत्रोपलम्भात् । अत्रेत्थं सङ्ग्रहगाथा: - “ अस्सवि पंचइयारा, सचित्तनिक्खेवणाविहाणाई | एवं कालाइकम परववएसा य मच्छरियं ॥ १ ॥ धन्नाइसु सचित्ते, मचित्तपरि मेलणं । एयस्स विवरथं वा, पढमो परिकित्तिओ ॥ २ ॥ अचित्तस्स सचित्तण, पिहाणं वुक्कमोवि वा । भोयणाइपयत्थेसु, जो सो बीओ उदाहिओ ॥ ३ ॥ --- एतच्छाया च 66 अस्यापि पञ्चातीचाराः, सचित्तनिक्षेपणापिधानादि । एवं कालातिक्रम, परव्यपदेशौ च मात्सर्यम् ॥ १ ॥ धान्यादिषु सचितेषु, अचित्त परिमेलनम् । एतस्य विपरीतं वा, प्रथमः परिकीर्त्तितः ॥ २॥ अचित्तस्य सचित्तेन, पिधानं व्युत्क्रमोऽपिवा । भोजनादिपदार्थेषु यः स द्वितीय उदाहृतः ॥ ३ ॥ दान देनेका सद्भाव पाया जाता है । अतः इनके होने पर भी व्रत भंग नहीं होता । यदि आहारादि देवे ही नहीं, या देते हुए को रोके, अथवा देकर पश्चात्ताप करे तो व्रतभंग समझना चाहिए। कहा भी है " स्वयं न देवे, देते हुए दूसरेको निषेध करे, अथवा देकर पश्चाताप करे, ऐसा जो कृपणका भाव होता है उससे यह बारहवाँ व्रत खण्डित होता है || " સદ્ભાવ માલુમ પડે છે. તેથી એ હાવા છતાં વ્રતભંગ થતા નથી. જો દાન આપે નહિ અને આપનારને કે, અથવા આપીને પશ્ચાત્તાપ કરે તે વ્રતભંગ સમજવા अधुं छे. “પાતે ન દે, બીજો આપે તેને નિષેધ કરે, અથવા આપીને પશ્ચાત્તાપ કરે, એવા જે કૃપણના ભાવ થાય છે તેથી આ ખારમા વ્રતના ભંગ થાય છે.” ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy