SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ ३०२ उपासकदशाङ्गसूत्रे नियतारक्षेत्रादवहिः स्थितकार्यसम्पादनार्थ परस्मै स्वहस्तादि दर्शयित्वा चेष्टनम्, आंग्लभाषामसिद्ध 'टेलीफोन, टेलीग्राफ' प्रभतेरुपलक्षणं च चतुर्थः ॥४। नियतात्क्षेत्राद्वाह्ये प्रयोजनसद्भावे तत्संपादनार्थे पुद्गलानां - छोष्ट शिलापुत्रकादीनां प्रक्षे पेण तटस्थं प्रति संकेतीकरणं यद्वा टेलीफोनयन्त्रद्वारा स्वप्रतिकृतिप्रेषणस्याप्युपलक्षणम् । तद्यन्त्रेण संभाषणकर्त्तृराकृतिरपि निर्दिष्टे स्थळे प्रकटी भवतीत्यर्थः । इति पञ्चमः | ५ || अत्रेत्थं सङ्ग्रहगाथाः 66 दसमस्सऽहयार पंचगं से, पउगो आणवणस्स पेसणस्स । अवि सहग- रुवगाणुवाओ, बहिया पुग्गलखेवणं तहेव ॥ १॥ परेण वझवत्थूणं, पावणं जं नियंतिगे । पढमो सो एवमेव, बीओ भिचाइपेसणं ॥ २ ॥ तीओ छिक्काइचेहाहिं, तहेवायरणं मओ । तहा चत्थो हत्थाह, चेट्ठणं परिकित्तिओ ॥ ३ ॥ सक्कराइविणिक्खेवा, चेहणं होड़ पंचमो । परेण बज्झकज्जाणं, संपाए णेत्र तारिसं ॥ ४ ॥ वयस्स रक्खणं तम्हा, सत्थं देसावगासियं ।" इति ॥ एतच्छाया च - " दशमस्यातिचारपञ्चकमस्य, प्रयोग आनयनस्य प्रेषणस्य । अपि शब्दक-रूपकानुपातो बहिः पुद्गलक्षेपणं तथैव ॥ १ ॥ परेण बाह्यवस्तूनां प्रापणं यन्निजान्तिके । प्रथमः स एवमेव द्वितीयो भृत्यादिप्रेषणम् ॥ २ ॥ तृतीयश्छिकादिचेष्टाभिस्तथैवाऽऽचरणं मतः । तथा चतुर्थी हस्तादिचेष्टनं परिकीर्त्तितः ॥ ३ ॥ शर्करादिविनिक्षेपाच्चेष्टनं भवति पञ्चमः । परेण बाह्यकार्याणां सम्पादे नैव तादृशम् ॥ ४ ॥ व्रतस्य रक्षणं तस्मात्सार्थ देशावकाशिकम् ॥” इति । इति सूत्रार्थः ॥ ५४ ॥ चारों को भेजना। [३] शब्दानुपात - नियतक्षेत्र से बाहारका कार्य आ पाड़ने पर छींक कर, खांस कर या अन्य कोई शब्द करके, पड़ौसी आदिको इशारा करके कार्य कराने का प्रयत्न करना । उपलक्षणसे टेलीफोन –નિયત ક્ષેત્રથી બહારનું કાર્યાં આવી પડતાં છીંકીને, ખાંખારીને ચા ખીજા કેાઇ શબ્દ કરીને પાડેશી આદિને ઇશારા કરી કાર્ય કરાવવા પ્રયત્ન કરવા, ઉપલક્ષણે કરીને ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy