SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ अंगारधर्मसञ्जीवनी टीका अ० १ सू०५४ देशावकाशिक व्रतातिचारवर्णनम् ३०१ मूलम्-तयाणंतरं च णं देसावगासिस्स समणोवासएणं पंच अइयारा जाणियचा न समायरिव्वा, तंजहा-आणवणप्पओगे, पेसवणप्पओगे,सदाणुवाए,रूवाणुवाए;बहियापोग्गलपक्खेवे॥१०॥५४॥ छाया-तदनन्तरं च खलु देशावकाशिकस्य श्रमणोपासकेन पश्चातीचारा ज्ञातव्या न समाचरितव्याः, तद्यथा-आनयनप्रयोगः, प्रेष्यप्रयोगः, शब्दानुपातः, रूपानुपातः, बहिःपुद्गलप्रक्षेपः । १० ॥ ५४॥ टीका-"आनयने'ति-स्वगमनागमनार्थ नियतात्क्षेत्राबाह्यानां पदार्थाना मन्यद्वारा स्वसमीपे प्रापणं प्रथमः ।१। नियतारक्षेत्राबाह्यानां कार्याणां सम्पादनार्थ भृत्यादिभेषणं द्वितीयः।२। नियतारक्षेत्राबहिः कार्योपस्थितौ छिक्कोकासीप्रभृतिभिः शब्दैः प्रातिवेशिकादिं प्रतिबोध्य तत्कार्य सम्पादनचेष्टनं तृतीयः ॥३॥ अनवस्थितसामायिककरण-सामायिकसंबन्धी व्यवस्था न रखना, अर्थात् कभी करना, कभी न करना, और कभी समय पूरा होनेसे पहले ही सामायिक पार लेना ॥ संग्रहगाथाएँ गतार्थ हैं ॥ ५३॥ टीकार्थ-तयाणंतरं चेत्यादि इसके अनन्तर श्रावकको देशावकाशिक व्रतके पांच अतिचार जानने चाहिए किन्तु सेवन न करने चाहिए। पाँच अतिचार इस प्रकार हैं-(१) आनयनप्रयोग, (२) प्रेष्यप्रयोग, (३) शब्दानुपात, (४) रूपानुपात, (५) बहिःपुद्गलप्रक्षेप । [१] आनयनप्रयोग-अपने गमनागमनके लिए मर्यादा किये हुए क्षेत्रसे बाहारके पदार्थोंको दूसरेसे अपने पास मंगाना। [२] प्रेष्यप्रयोगमर्यादा किए हुए क्षेत्रसे बाहरके कार्यों को संपादन करने के लिए नौकर જ. (૫) અનવસ્થિત સામાયિકકરણ- સામાયિક સંબંધી વ્યવસ્થા ન રાખવી, અર્થાત કેઈવાર કરવી, કેઈવાર ન કરવી, અને કઈવાર સમય પૂરો થયા પહેલાં સામાયિક પારી લેવી. સંગ્રહ ગાથાઓનો એજ અર્થ છે. (૫૩). टीकार्थ- 'तयाणंतरं चे'-त्याहि पछी श्री शिव शि: व्रतना पाय અતિચાર જાણવા જોઈએ પણ સેવવા ન જોઈએ, તે પાંચ અતિચાર આ પ્રમાણે છે(१) मानयनप्रयाग, (२) पेयप्रयोग, (3) शहानुपात, (४) ३पानुपात, (५) महिषासप्रक्षेप. (૧) આનયનપ્રગ–પિતાના ગમનાગમન માટે મર્યાદિત કરેલા ક્ષેત્રની બહારના પદાર્થો બીજાની મારફતે પિતા પાસે મંગાવવા. (૨) પ્રેધ્યપ્રગ-મર્યાદિત ક્ષેત્રની બહારનાં કાર્યોને સંપાદન કરવા માટે નોકર-ચાકર મેકલવા, (૩) શબ્દાનુપાત ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy