SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ भगारधर्मसञ्जीवनी टीका अ. १ सू० ५३ सामायिकवताचारवर्णनम् २९९ मूलम्-तयाणंतरं च णं सामाइयस्स समणोवासएणं पंच अइयारा जाणियव्वा न समायरियचा, तंजहा-मणदुप्पडिहाणे, वयदुप्पडिहाणे, कायदुप्पडिहाणे, सामाइयस्स सइअकरणया, सामाइयस्स अणवट्टियस्स करणया ९ ॥५३॥ ___ छाया-तदनन्तरं च खलु सामायिकस्य श्रमणोपासकेन पश्चातीचारा ज्ञातव्या न समाचरितव्याः, तद्यथा-मनोदुष्पणिधान, वचोदुष्पणिधानं कायदुष्पणिधानं, सामायिकस्य स्मृत्यकरणं, सामायिकस्यानवस्थितस्य करणम् । ९ ॥ ५३ ॥ ___टीका--'मनो'-इति-मनसः चित्तस्य दुष्टं सावधं प्रणिधानं प्रवर्तनंमनोदुष्प्रणिधान - सामायिकानुष्ठानसमये गृहसम्बन्धिसुकतदुष्कृतपरिचिन्तनमित्यर्थः।१। वचसो दुष्पणिधानं वचोदुष्प्रणिधानं सामायिकसमये निष्ठुरसावद्यभाषोदीरणमित्यर्थः । २। कायस्य-शरीरस्य दुष्पणिधान-कायदुष्प्रणिधानम्अप्रमार्जितानिरीक्षितभूमौ हस्तपादादिप्रसारणमित्यर्थः । ३ । सामायिकसम्ब टीकार्थ-' तयाणंतरं चे'-त्यादि इसके अनन्तर श्रावकको सामास्किके पाच अतिचार जानने चाहिए, किन्तु सेवन नहीं करने चाहिए। वे ये हैं-(१) मनोदुष्प्रणिधान, (२) वचोदुष्प्रणिधान, (३) कायदुष्प्रणिधान, (४) सामायिकका स्मृत्यकरण, (५) अनवस्थित सामायिककरण। । ___(१) मनोदुष्प्रणिधान-मनकी खोटी प्रवृत्ति करना, अर्थात् सामायिकके समय गृहस्थी संबन्धी भला बुरा विचारना । (२) वचोदुष्पणिधान-सामायिकके समय कठोर और सावद्य भाषा बोलना। (३) कायदुष्प्रणिधान-कायकी खोटी प्रवृत्ति करना, अर्थात् विना पूँजी विना देखी जगहमें हाथ-पैर पसारना । (४) सामायिकका स्मृत्यकरण-'अमुक टीकार्थ- 'तयाणंतरं चेत्यादि त्या२पछी श्री सामायिना पाय मतियार જાણવા જોઈએ પણ સેવવા ન જોઈએ. તે આ પ્રમાણે છે:-(૧) મનદુપ્રણિધાન, (२) क्या प्राधान. (3) ४ाय प्रणिधान, (४) सामायिन स्मृत्य४२६], (५) અનવસ્થિતસામાયિકકરણ. (૧) મને દુપ્રણિધાન-મનની ખેતી પ્રવૃત્તિ કરવી અર્થાત સામાયિકને સમયે ગૃહસ્થી સંબંધી સારૂં-માઠું વિચારવું. (૨) વાદુપ્રણિધાન–સામાયિકને સમયે કઠેર અને સાવધ ભાષા બલવી. (૩) કાયદુપ્રણિધાન-કાયાની ખોટી પ્રવૃત્તિ કરવી અર્થાત પૂજ્યા વિનાની કે જોયા વિનાની જગ્યામાં હાથ–પગ પસારવા. (૪) ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy