SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २९८ - उपासकशास्त्रे भोग-परिभोगातिरेकः-स्वस्य स्वसम्बन्धिनां चाऽऽवश्यकताऽधिकवस्तूना. मुपयोजनमित्यर्थः ।५। अत्रेत्थं सग्रहगाथा: [संग्रहगाथा] " अस्सवि पंचऽहयारा, कंदप्पो कुक्कुयं च मोहरियं । तह संजुत्तहिगरणं, उवभोगाइप्पमाणवइरेगो ॥१॥ कामुग्वेयगवयणो-दीरणमेएसु घुचए पढमो। मुहभमुयाइविगारा, हासविहाणं तहा बीओ ॥२॥ कुच्छियमप्पासंगिय, मवियारियमवगयट्ठसंबंधं । बहुभासिणमिह तीओ, अइयारो जेणसासणे भणिओ॥३॥ वासिकुढारघरहो, क्खलमुसलप्पभिइसंजुयं तुज्जो । हिंसाहेउत्तणओ, अस्सइयारत्तणं मुणेयव्वं ॥ ४ ॥ चंदणमाला-भवणासणाइयाणं तहोवओगो जो । अहिओ सो अइयारो, एत्थ वए पंचमो वुत्तो ॥ ५॥" इति । एतच्छाया च " अस्यापि पश्चातीचाराः, कन्दर्पः कौकुच्यं च मौखर्यम् । तथा संयुक्ताधिकरणम् , उपभोगादिप्रमाणव्यतिरेकः ॥ १ ॥ कामोद्वेजकवचनोदीरणमेतेषु उच्यते प्रथमः । मुखधूवादिविकाराद् हास्यविधानं तथा द्वितीयः ॥ २ ॥ कुत्सितमप्रासङ्गिक,-मविचारितमपगतार्थसम्बन्धम् । बहुभाषणमिह तृतीयः, अतीचारो जनशासने भणितः ॥ ३ ॥ वासी कुठार-घरट्टो-दृखल-मुसल-प्रभृतिसंयुतं तृतीयः । हिंसाहेतुत्वतोऽस्याऽतीचारत्वं ज्ञातव्यम् ॥ ४ ॥ चन्दन-माला-भवनाऽऽसनादिकानां तथोपयोगो यः । अधिक: सोऽतीचारोऽत्र व्रते पश्चम उक्तः ॥ ५ ॥” इति । इति सूत्रार्थः ॥ ५२ ॥ उपभोगपरिभोगातिरेक कहते हैं । तात्पर्य यह कि अपनी और अपने सम्बन्धियोंकी वस्तुओंको आवश्यकतासे अधिक भोगना उपभोगपरिभोगातिरेक है॥ संग्रहगाथाएँ सुगम हैं ॥५२॥ પરિભેગાતિરેક કહ છે. તાત્પર્ય એ છે કે પિતાની અને પોતાના સંબધીઓની વસ્તુઓને જરૂરીયાત કરતાં વધારે ભેગવવી એ ઉપભેગ–પરિભે ગતિરેક છે. સંગ્રહ था। सुगम छे. (५२). ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy