SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ०१ मू०५१ उपभोगपरिभोगव्रततिचारवर्णनम् २८९ आहारो सो मओ पीओ, अइयारो धये इह । ओसहीएसिपक्काए भक्खणं चेव तीयगो ॥३॥ दुग्पकोसिहि-आहारो, अइयारो चउत्थगो । भूसिंबिप्पभिईआ य, मुच्छाए ओसहीअ ओ ॥ ४ ॥ आहारो अइयारो सो, वए एत्थत्थि पंचमो।" इति एतच्छाया च-" अतीचारास्तु पञ्चैवैतस्यापि निरूपिताः । अवित्तत्यागसंकल्पे कृते यत्तस्य भक्षणम् ॥ १॥ मर्यादितसचित्तेनाधिकस्यास्याथवाऽऽदिमः । गुन्द्रपकफलादीनां, यद्द्वाऽनष्ठिफलस्य यः ॥२॥ आहारः स मतो द्वितीयोऽतीचारो व्रत इह । ओषधेरीषत्पकाया भक्षणं चैव तृतीयकः ॥३॥ दुष्पकौषध्याहारोऽतीचारश्चतुर्थकः । भूशिम्बीप्रभृतेश्च तुच्छाया ओषधेयः ॥ ४॥ आहारोऽतीचारः स व्रत इहास्ति पञ्चमः ॥” इति ॥ अथ कर्मत उपभोगपरिभोगपरिमाणव्रतस्याऽतीचारान् (पञ्चदश कर्मादाननि) प्रदर्शयन्नाह-'इंगाले'-ति-इङ्गालै-(कोयलापदाभिधै)-वाणिज्याचरणमिङ्गालकर्म, एतेन हि प्रभूतानां षट्कायानामुपमर्दनं भवतीत्यस्यातीचारत्वम् , एवमग्रेऽप्यनुक्तस्थले पूहनीयम्(१) । वनं छित्त्वा काष्ठविक्रयणं बनकर्म(२) । शकट निर्माणव्यापा १ 'ओसहीअ, ' ईसिपक्काए, इति पदच्छेदः । अब कर्मसे उपभोगपरिभोगपरिमाणवतके अतिचार (पन्द्रह कर्मादान ) कहते हैं___(१) इंगालकर्म-लकडिया जलाकर उनके कोयलोंका व्यापार करना। इससे षट्कायकी बहुत हिंसा होती है इसलिए यह अतिचार है। आगे भी इसी कारण अतिचार समझना चाहिए। .. (२) वनकर्म-जंगल काट कर लकडिया बेचना। હવે કર્મથી ઉપભોગપરિભેગપરિમાણુવ્રતના અતિચાર (પંદર કર્મદાન) કહે છે (૧) ઈગાલકર્મ–લાકડાં બાળીને તેના બનાવેલા કોયલાને વેપાર કરી તેમાં ષકાયની બહુ હિંસા થાય છે, તેથી તે અતિચાર છે, આગળ પણ એજ અતિચાર સમજવા, (२) वनभ-via चीन elsi Aai.. ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy