SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका मू० ५० इच्छापरिमाण व्रतातिचारनिरूपणम् २८१ मलम-तयाणंतरं च णं इच्छापरिमाणस्स समणोवासएणं पंच अइयारा जाणियवा न समायरियवा, तंजहा-खेत्तवत्थुपमाणाइकमे, हिरणसुवण्णपमाणाइकमे, धणधन्नपमाणाइकमे, दुपयञ्चउप्पयपमाणाइक्कमे, कुवियधातुपमाणाइक्कमे ५ ॥ ४९ ॥ छाया- तदनन्तरं च खलु इच्छापरिमाणस्य श्रमणोपासकेन पश्चातीचारा ज्ञातव्या न समचरितव्याः तद्यथा-क्षेत्रवास्तुप्रमाणातिक्रमः, हिरण्यसुवर्णप्रमाणातिक्रमः, धनधान्यप्रमाणातिक्रमः, विपदचतुष्पदप्रमाणातिक्रमः, कुप्यधातुप्रमाणातिक्रम ॥५॥ ४९ ॥ टीका क्षेत्रे'-ति-वृष्टिनद्यादिजलसेकेन सस्योत्पादनसमा भूमिः क्षेत्री, भूमिगृहोपरिगृहतदुभयगृहस्वरूपं च वास्तु, एनयोर्यत्प्रमाणं-मर्यादा तदतिक्रमः तदुल्लवनं प्रथमः (१) । दीनारालङ्करणादिरूपे घटितस्याघटिस्य वा रजतस्य, टीकार्थ-'तयाणंतरं चे'-त्यादि इसके अनन्तर श्रमणोपासकको इच्छापरिमाण व्रत के पांच अतिचार जानना चाहिए, किन्तु सेवन न करना चाहिए। वे इस प्रकार हैं-(१) क्षेत्रवास्तुप्रमाणातिक्रम, (३) धनधान्यप्रमाणातिक्रम, (४) द्विपदचतुष्पदप्रमाणातिकम, (५) कुप्यधातुप्रमाणातिक्रम । (१) वर्षा या नदी आदिके जलसे सींचे जाने पर धान्यको उत्पन्न करनेवाली भूमिको क्षेत्र कहते हैं। एक मंजिल वाले और अनेक मंजिल वाले-दोनों प्रकार के गृहों को वास्तु कहते हैं । इनकी जितनी मर्यादा की हो उसका उल्लंघन करना क्षेत्रवास्तुममाणातिकम है। (२) दीनार (मुहर-सिका) तथा आभूषण रूप अर्थात् घड़ी हुई या टीकार्थ-'तयाणंतरं चे'-त्यादि पछी श्रमास ४२७५श्मिा तना पाय पतियार पास, ५५ सेवा न ये. ते 41 प्रमाले छ:-(१) क्षेत्रवास्तुप्रभातिम, (२) हिरण्यसुवा प्रमाणतिभ, (6) धनधान्यप्रमातिभ, (४) द्वि५६यतु०५६प्रभातिभ, (५) 'यप्रमातिम. વરસાદ કે નદી આદિનું પાણી સીંચીને ધાન્યને ઉત્પન્ન કરનારી ભૂમિને ક્ષેત્ર કહે છે. એક મજલાવાળા અને અનેક મજલાવાળા–બેઉ પ્રકારનાં ગૃહાને વાસ્તુ કહે છે. એની જેટલી મર્યાદા કરી હોય તેનું ઉલંઘન કરવું એ ક્ષેત્ર–વાસ્તુપ્રમાણાતિકમ છે. (૨) સેના. મહેર તથા આભૂષણરૂપ અર્થાત્ ઘડેલાં કે નહીં ઘડેલાં સોના ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy