SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २८. उपासकदशासूत्रे सिणेहइच्छाए जो य, परस्स जं वा सभिन्नजाइम्मि । उव्वहणं जं सहसा, णायव्वं परविवाहकरणं तं ॥७॥ कामासदो रुवं, गेज्झा भोएण गंध-रस-फासा । तेसिं तिव्वा वंछा, अध्यारो पंचमों वुत्तो ॥८॥ कामुग्वेयग-वाईकरणाइणिसेवणा हि कामस्स । अइबुड्डी खारा विव, खयस्स तेणप्पमलिणत्तं ॥९॥ तम्हा तिव्वहिलासो, कामे भोए य जो हवह सोवि। अइयारो मंतव्वो, जिणसासणतत्तविन्नेहिं ॥१०॥” इति । एतच्छाया च " अस्यापि पश्चातीचारा व्रतस्य, इत्वरपरिग्रहीता । अपरिगृहीता, एतयोर्गमनं प्रथमस्तथा द्वितीयः ॥ १॥ तृतीयोऽनङ्गक्रीडा, अपि तुर्यः परविवाहकरणं च । एवं कामे भोगे तीव्राभिलाषश्च पञ्चमो ज्ञेयः ॥ २ ॥ शुल्कोत्कोचादिवशाद् या नीता भवति किश्चित्कालार्थम् । अथवा वाग्दत्ता या, सा उक्तत्वरपरिगृहीता ॥ ३ ॥ तस्यां गमनं प्रथमः, अपरिगृहीता तु कन्यका वेश्या । परस्त्री च इमामु गमनं द्वितीयं इहास्त्यतीचारः ॥४॥ केषाश्चिन्मते-अपरिगृहीतैव विनिश्चितेह बाग्दत्ता । अत्र च सूचिदवरकन्यायाद्गमनमनाचारः ॥५॥ योनिबिभिन्नाङ्गे या, विषयस्य सृष्टिविपरीता । कामान्धबुद्धिवशतो, विज्ञेयाऽनङ्गक्रीडा सा ॥ ६ ॥ स्नेहेच्छया यश्च परस्य, यद्वा स्वभिन्नजातौ । उद्वहनं यत्सहसा, ज्ञातव्यं परविवाहकरणं तत् ॥७॥ कामात-शब्दो रूपं ग्राह्या भोगेन गन्ध-रस-स्पर्शाः । तेषां तीवा वान्छा, अतिचार पञ्चम उक्तः ॥८॥ कामोद्वेजक-वाजीकरणादिनिषेवणादि कामस्य । अतिवृद्धिः क्षारादिव क्षतस्य तेनाऽऽत्ममलिनत्वम् ॥९॥ तस्मात्तीवाभिलाषः कामे भोगे च यो भवति सोऽपि । अतिचारो मन्तव्यो जिनशासनतत्वविज्ञैः ॥१०॥” इति । इति सूत्रार्थः ॥४८॥ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy