SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका सू० ४७ अस्तेयव्रतातिचारनिरूपणम् जं अब्भुयए णीसेयसे य संदेहघत्थचित्तेण । पुट्ठो मिच्छोवइसइ, तत्तत्थस्सापरिन्नाणा ॥ ६ ॥ यदभ्युदये निःश्रेयसे च सन्देहग्रस्तचित्तेन । पृष्टो मिथ्योपदिशति, तत्वार्थस्याऽपरिज्ञानात् ॥ ६ ॥ [ संग्रहगाथा ] हत्थाइकोसलेणं, अणुगरण जं परक्खराईणं । परवंचबुद्धीए, विन्नेया कूडलेहकिरिया सा ॥ ७॥" इति । छाया-हस्तादिकौशलेनानुकरणं यत्पराक्षरादीनाम् । परवश्चनबुद्धया, विज्ञेयो कूटलेखक्रिया सा ॥ ७ ॥” इति । इति सूत्रार्थ ॥ ४६ ॥ मलम्-तयाणंतरं च णं थलगस्स अदिण्णादाणवेरमणस्स पंच अइयारा जाणियवा न समायरिवा। तंजहा-तेणाहडे, तक्करप्पओगे, विरुद्धरज्जाइकमे, कूडतुल्ल (ला) कूडमाणे, तप्पडिरूवगववाहारे ३॥४७॥ छाया-तदनन्तरं च खलु स्थूलकस्याऽदत्तादानविरमणस्य पश्चातीचारा ज्ञातव्या न समाचरितव्याः, तद्यथा-स्तेनाहृतं, तस्करप्रयोगः, विरुद्धराज्यातिक्रमः कूटतुल्य (ला) कूटपानं, तत्पतिरूपकव्यवहारः ३ ॥४७॥ टीका-'स्तेने'-ति-स्तेनाः चौरास्तैश्चौर्यवृत्या समानीतं हिरण्यधान्यादि स्तेनाऽऽहृतम्-चोरितस्य वस्तुनो लोभपारवश्यादल्पमूल्यव्ययेन ग्रहणमित्यर्थः ।१। टीकार्थ-तयाणंतरं चेत्यादि इसके अनन्तर स्थूल अदत्तादानविरमण व्रतके पांच अतिचार जानना चाहिए पर आचरण न करना चाहिए । वे अतिचार ये हैं- (१) स्तेनाहृत, (२) तस्कर-प्रयोग, (३) विरुद्ध-राज्यातिक्रम, (४) कूटतुला कूटमान, (५) तत्प्रतिरूपक व्यवहार । स्तेन अर्थात् चोरद्वारा आहत अर्थात् चोरी करके लाई-हुई सोना 2014-'तयाणंतरं चेत्यादि' त्या२५४ २५–२महत्तहान-वि२भ बतना पांच અતિચાર જાણવા જોઈએ, પણ આચરવા ન જોઈએ. એ અતિચાર આ પ્રમાણે છે – (१) स्तेनात, (२) त२४२प्रयोग, (3) (१३ न्यातिभ, (४) दूट-तुमा-फूट भान, (५) तत्प्रति३५४ ०५१९२. સ્તન અર્થાત્ ચિરદ્વાર આહત અર્થાત ચોરી કરીને લાવેલા સેના-ચાંદી ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy