SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २७२ उपासक्रमावणे लेखन, सद्रूपा क्रिया कूटलेखकिया-अन्यदीयां मुद्राघङ्कितों लिपि हस्तादिकौशलक्शा दक्षरशोरनुकृत्य परवञ्चनार्थ सर्वथा तदाकारतया लेखनमित्यर्थः, अनाचारातीचारौ तु माग्वदेवाऽऽभोगानाभोगाभ्यामवगन्तव्यो। ५ । इत्थमत्र सङ्गहगाथा: " एस्थ य पंचइयारो, धुचंते लक्ख-लक्षणोवेया । सहसभक्खाणं तह, अभक्खाणं रहस्सस्स ॥१॥ णियदारमंतभेओ, मुसोवएसो य कूडलेहो य। एएसि पंचण्हं, कमसो रूवं भणिजए अग्गे ॥२॥ अवियारं जो मिच्छा,-दोसाऽऽरोवो परत्थ-- तुं चोरो। तुं णीओ' इच्चेवं, सहसब्भक्खाणमागमे वृत्तं ॥३॥ एगते मित्तेहिं, गुज्झं जं किंपि मंतयंतेसुं। मिच्छादोसाऽऽरोवो, अब्भक्खाणं रहस्समक्खायं ॥ ४ ॥ णिय-थी-मित्ताईणं, संभेओ गुज्झमंतपभिइस्स । णियदारमंतभेओ, णायव्वो अह मुसोवएसो सो ॥५॥ एतच्छाया च-- " अत्र च पश्चातीचारा उच्यन्ते लक्ष्यलक्षणोपेताः । सहसाभ्याख्यानं तथा, अभ्याख्यान रहस्यस्य ॥ १ ॥ निजदारमन्त्रभेदो मृषोपदेशश्च कूटलेखश्च । एतेषां पञ्चानां क्रमशो रूपं भण्यतेऽग्रे ॥ २ ॥ अविचारं यो मिथ्या-दोषारोपः परत्र 'त्वं चौरः । त्वं नीचः' इत्येवं, सहसाभ्याख्यानमागमे उक्तम् ॥ ३ ॥ एकान्ते मित्रगुह्यं, यत्किमपि मन्त्रयत्सु । मिथ्यादोषारोपोऽभ्याख्यानं रहस्यमाख्यातम् ॥ ४ ॥ निजस्त्रीमित्रादीनां, संभेदो गुह्यमन्त्रप्रभृतेः । निजदारमन्त्रभेदो, ज्ञानव्योऽथ मृषोपदेशः सः ॥ ५ ॥ दूसरेकी मुहर भादि लगाकर, हाथकी सफाईसे दूसरेके अक्षरोंकी हूबहू नकल करके उसीके ढंगसे लिख देना कूटलेख क्रिया है। यहभी पहलेकी तरह ही यदि बुद्धिपूर्वक हो तो अनाचार है और बुद्धिपूर्वक न हो तो अतिचार है। संग्रह गाथाओंका अर्थ भी यही है ।। ४६ ॥ જૂઠો લેખ લખવે અર્થાત બીજાને સહી – સીક્કો કરે, હાથની સફાઇથી બીજાના અક્ષરની હુબહુ નકલ કરવી અને એની ઢબે લખાણ કરવું, એ કૂટલેખક્રિયા છે. એ પણ પહેલાંની પેઠે બુદ્ધિપૂર્વક થાય તે અનાચાર છે અને બુદ્ધિપૂર્વક 14 डाय तो मतियार छे. (५) सं यात्रामा म ने छे. ४६). ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy