SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ - मगारसञ्जीवनी टीका अ. १ सू. ४६ सत्यव्रतातिचारवर्णनम् [ संग्रहगाथाः] अइभारेवि य वाहग, सत्ति अणवेक्ख भारसंठवणं । अइयारो, तन्भिन्नो णिरुवाए अणहयारो य ॥ ११ ॥ एवं पंचमभेए, छुहापिवासाउलस्स णीहेडं । उववासणमइयारो, हवए रोगाइसुं अणइयारो ॥१२॥ कोहाऽऽवेसा कस्सवि, बंधाई जाउ णैव करणिज्जं । बंधाईणं विसए, केसिंचि मयं तु एमेव ॥ १३ ॥ छाया-अतिभारेऽपि च वाहकशक्तिमनपेक्ष्य भारसंस्थापनम् ॥ अतिचारः, तद्भिनो निरुपायेऽनतिचारश्च ॥११॥ एवं पञ्चमभेए क्षुधा-पिपासाकुलस्य निहें तु । उपवासनमतिचारों भवति रोगादिष्वनतिचारः ॥१२॥ क्रोधाऽऽवेशात्कस्यापि बन्धादि जातु नैव करणीयम् । बन्धादिनां विषये, केषाश्चिन्मतं तु एवमेव ॥१३॥" इति । इति सूत्रार्थः ॥४॥ मूलम्-तयाणंतरं च णं थूलगस्स मुसावायवेरमणस्स पंच अइयारा जाणियवान समायरियव्वा,तंजहा-सहसा अब्भक्खाणे, रहसा अब्भक्खाणे, सदारमंतभेए, मोसोवएसे कूडलेहकरणे॥४६॥ छाया-तदनन्तरं च खलु स्थूलकस्य मृषावादविरमणस्य पश्चातीचारा ज्ञातन्या न समाचरिव्याः, तद्यथा-सहसाऽभ्याख्यानं, रहोऽभ्याख्यानं, स्वदारमन्त्रभेदः, मृषोपदेशः, कूटलेखकरणम् ॥ ४६ ॥ टीका-'सहसे -ति-सहसा विचारमकृत्वैवाऽऽवेशवशाज्झटिति, अभ्याख्यानं कस्यचिदुपरि मिथ्यादोषाऽऽरोपणं सहसाभ्याख्यानम् 'त्वं चौरोऽसि, टीकार्थ-तयाणंतरं चेत्यादि इसके अनन्तर स्थूलमृषावादविरमण व्रतके पांच अतिचार जानना चाहिए किन्तु आचरण नहीं करना चाहिए। वे इस प्रकार हैं-(१) सहसाऽभ्याख्यान, (२) रहोऽभ्याख्यान, (३) स्वदारमन्त्रभेद, (४) मृषोपदेश, (५) कूटलेखकरण । विचार किये बिना ही आवेशमें आकर झट किसी पर मिथ्या आरोप टीकार्थ-तयाणतरं चेत्यादि त्या२५छी स्थलभूषापावि२भए व्रतना पांय मतियार sayan नये, ५ माया मे नहि प्रभार:- (१) ससायास्यान, (२) श्याम्यान, २१२-भत्रले, (४) भूषापहेश, (५) टम४२०य. વિચાર કર્યા વિના જ આવેશમાં આવી જઈને ઝટપટ કેઈની ઉપર મિથ્યા ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy