SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ . उपासकदवाइसने [संग्रहगाथाः] पढमो दासाईणं, बीओ ओ तहा पसूणं, च । एसो पुणोवि दुविहो, अट्ठाणटप्पभेएण ॥४॥ अट्ठोवि दुप्पगारो, सावेक्खो हवइ किंच णिरवेक्खो । सावेक्खो मिउलेहि, बंधो रस्सिप्पभिइहिं भणिओ ॥५॥ अग्गिप्पभिईओ जो, भएवि संजायए सुहच्छेनो । पडिऊलायरियाणं, सिसुदासीदासचोरगाईणं ॥६॥ णिद्दयताए माणुस, पसुबंधो एस्थ होइ णिरवेक्खो । अइयाररूवताए, एसो सद्देहिं चयणिज्जो ॥ ७ ॥ जहांधणं वहाइस्सरूवविहिणो सयं मुणेयव्वा । णीदीसइ जह भेओ, तहा उ अग्गे विसेसरूवेणं ॥ ८ ॥ जिरवेक्खाए तालण, मइयारो णिद्दयत्तणेण वहे । एयव्विवरीओ पुण, सत्थे वुत्तो अणइयारो ॥९॥ णियताए कण्णा,-ईणं छेओ तहत्थि अइयारो । छविछेएवि वणाइ,-प्फोडणेमेवं अणइयारो ॥१०॥ छाया. प्रथमो दासादीनां, द्वितीयो ज्ञेयस्तथा पशूनां च । एष पुनरपि द्विविधः, अर्थानर्थप्रभेदेन ॥४॥ अर्थाऽपि द्विविधः, सापेक्षो भवति किञ्च निरपेक्षः । सापेक्षो मृदुलैबन्धो रश्मिप्रभृतिभिर्भणितः ॥५॥ अग्निप्रभृतितो यो भयेऽपि संजायते सुखच्छेद्यः । प्रतिकूलाचरितानां, शिशुदासीदासचोरकादीनाम् ॥६॥ निर्दयतया मानुषपशुबन्धोऽत्र भवति निरपेक्षः । अतिचाररूपतया, एष श्राद्धेस्त्याज्यः ॥७॥ यथावन्धनं वधादिस्वरूपविधयः स्वयं ज्ञातव्याः । निर्दिश्यते यथा भेदस्तथा त्वग्रे विशेषरूपेण ॥८॥ निरपेक्षतया ताडन-मतिचारो निर्दयत्वेन वधे । एतद्विपरीतः पुनः शास्त्रे उक्तोऽनतिचारः ॥९॥ निर्दयतया कर्णादीनां छेदस्तथाऽस्त्यतीचारः। . छविच्छेदेऽपि व्रणादिस्फोटनमेवमनतिचारः ॥१०॥ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy