SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २५४ उपासकदशासूत्रे दंतवणविहिं पच्चक्खामि३॥२३॥तयाणंतरं च णं फलविहिपरिमाणं करेइ। नन्नत्थ एगेणं खीरामलएणं,अवसेसं फलविहिं पञ्चक्खामि३ ॥ २४ ॥ तयाणंतरं च णं अब्भंगणविहिपरिमाणं करेइ । नन्नत्थ सयपाग-सहस्सपागेहि तेल्लेहि,अवसेसं अब्भंगणविहिं पञ्चक्खामि३ ॥२५॥ तयाणंत्तरं च णं उबट्टविहिपरिमाणं करेइ । नन्नत्थ एगेणं सुरहिणा गंधट्टएणं, अवसेसं उबट्टणविहिं पञ्चक्खामि३ ॥२६॥ तयाणंतरं च णं मजणविहिंपरिमाणं करेइ । नन्नत्थ अट्रहिं उट्टिएहि उदगस्स घडएहि, अवसेसं मजणविहिं पच्चक्खामि३ ॥२७॥ तयाणंतरं च णं वत्थविहिपरिमाणं करेइ । नन्नत्थ एगेणं खोमजुयलेणं, अवसेसं वत्थविहि पञ्चक्खामि ॥२८॥ तयाणंतरं च णं विलेवणविहिपरिमाणं करेइ । नन्नत्थ अगुरुकुंकुमचंदणमाइएहि, छाया-तदनन्तरं च खलु उपभोगपरिभोगविधिं प्रत्याख्यन् आर्द्रनयनिकाविधिपरिमाण करोति । नान्यत्र एकस्या गन्धकाषाय्या;, अवशेषं सर्वमानयनि काविधि प्रत्याख्यामि३॥ २२ ॥ तदनन्तरं च खल्लु दन्तधावनविधिपरिमाणं करोति । नान्यत्रैकस्माद् आर्द्रयष्टिमधोः, अवशेष दन्तधावनविधि प्रत्याख्यामि ३ ॥२३॥ तदनन्तरं च खलु फलविधिपरिमाणं करोति । नान्यत्रैकस्मात्क्षीरामलकाद्, अवशेषं फलविधि प्रत्याख्यामि३ ॥२४॥ तदन्तरं च खलु अभ्यञ्जनविधिपरिमाणं करोति । नान्यत्र शतपाक-सहस्रपाकेभ्यस्तैलेभ्यः अवशेषमभ्यञ्जनविधि प्रत्याख्यामि३ ॥२५॥ तदन्तरं च खलु उद्वर्तनविधिपरिमाणं करोति । नान्यत्रैकस्मात्सुरभेर्गन्धाट्टकाद्, अवशेषमुद्वर्त्तनविधि प्रत्याख्यामि३ ॥२६॥ तदनन्तरं च खलु मज्जनविधिपरिमाणं करोति। नान्यत्राष्टाभ्य उष्ट्रिकेभ्य उदकस्य घटेभ्यः, अवशेषं मजनविधि प्रत्याख्यामि ॥२७॥ तदनन्तरं च खलु वस्त्रविधिपरिमाणं करोति । नान्यत्रैकस्मात् क्षौमयुगलाद् , अवशेषं वस्त्रविधि प्रत्याख्यामि३ ॥२८॥ तदनन्तरं च खलु विलेपनविधिपरिमाणं करोति । नान्यत्रागुरु कुङ्कुमचन्दनादिभ्यः, ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy