SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ अगारधर्म सञ्जीवनी टीका अ० १ सु० २२-२३ आणन्दो भोगपरिभोग. २५३ मलम्-तयाणंतरं च ण उवभौगपरिभोगविहिं पच्चक्खाएमाणे, उल्लणियाविहिपरिमाणं करेइ । नन्नत्थ एगाए गंधकासाईए,अवसेसं सवं उल्लणियाविहिं पच्चक्खामि३ ॥२२॥ तयाणतरं च णं दंतवणविहिपरिमाणं करेइ । नन्नत्थ एगेणं अल्ललट्टीमहुएणं, अवसेसं वंशदण्डेन चतुरस्रविंशतिवंशदण्डपरिमिता भूमिनिवर्तन, लोके 'वीघा' इति प्रसिद्धं, निवर्तनानां शतं निवर्तनशतं, तदस्यास्तीति निवर्तनशतिकं तेन-ताशहलसंख्ययेत्यर्थस्ततश्च निवर्त्तन-(बीघा)शतिकहलसंख्यया पश्चशतेभ्यो हलेभ्योऽन्यद्भूम्यन्तरं प्रत्याख्यामीति निर्गलितोऽर्थः । यात्रा-प्रस्थान-सा प्रयोजनं येषां तानि यात्रिकाणि दिक्षु यात्रिकाणि-दिग्यात्रिकाणि तेभ्यः, । संवाहनंतृणधान्यादीनामुडौकनं तत्प्रयोजनमेषामिति सांवाहनिकानि तेभ्यः । फलितमाह-अवशेषमिति । एवमग्रेऽपि । शिष्टाः स्पष्टाः ॥ १७-२१ ॥ उसने क्षेत्र-वास्तुका परिमाण किया कि एक हलसे सौ वीघा दशहाथ वांसके दंडसे चोरस वीसवांस परिमाणभूमिको वीघा कहते है । भूमिके हिसाबसे पांचसो हलोकी अर्थात् पाच हजार वीघा भूमिके सिवाय, अन्य समस्त भूमिका प्रत्याख्यात करता हु ॥ १९ ॥ इसके बाद उसने शकटका परिमाण किया कि-पाचसो यात्रासंबन्धी और पांचसौ गृहोप करणादि [माल-आसबाव] ढोने के शकटोंके सिवाय अन्य समस्त शकटों [गाड़ियो] का प्रत्याख्यान करता हूँ ॥२०॥ इसके बाद उसने वाहनका परिमाण किया कि-चार यात्राके वाहन [सवारी] और चार माल ढोनेवाले वाहनोंके सिवाय अन्य समस्त वाहनोंका मैं प्रत्याख्यान करता हूँ ॥२१॥ પછી તેણે ક્ષેત્ર–વાસ્તુનું પરિમાણ કર્યું કે એક હળથી સો વીઘા (દસ હાથ વાંસના દંડથી ચિરસ વીસ વાંસ માપવાળી ભૂમીને વીઘું કહે છે.) ભૂમિને હિસાબે પાંચસે હળની અથત પાંચ હજાર વીઘા જમીન સિવાય બીજી બધી ભૂમિનું પ્રત્યાખ્યાન કરું છું. (૧૯). પછી તેણે શકટનું ગાડાં વગેરેનું) પરિમાણ કર્યું કે- યાત્રા સંબંધી અને પાંચસો ગ્રહપકરણાદિ (માલ-સામગ્રી) વહેવા ( લાવવા લઈ જવા)નાં શક સિવાય બીજાં બધાં શટેનું પ્રત્યાખ્યાન કરૂં છું. (૨૦). ત્યારપછી તેણે વાહનનું પરિમાણ કર્યું કેચરિ યાત્રાનાં વાહન અને ચાર માલ લઈ જવાનાં વાહન સિવાય બીજાં બધાં वाहनानु प्रत्याभ्यान ४३ छु. (२१). ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy