SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २५२ उपासकदशाङ्गसूत्रे दिसायत्तिएहि, चउहि वाहणेहि संवाहणिएहि, अवसेसं सवं वाह णविहि पच्चक्खामि ॥ २१ ॥ छाया-तदनन्तरंच खलु इच्छाविधिपरिमाणं कुर्वन हिरण्य-सुवर्णविधिपरिमाणं करोति । नान्यत्र चतसृभ्यो हिरण्यकोटिभ्यो निधानप्रयुक्ताभ्यः, चतसृभ्यो वृद्धिमयुक्तभ्यः, चतसृभ्यः प्रविस्तरप्रयुक्ताभ्यः, अवशेषं सर्व हिरण्यसुवर्णविधिं प्रत्याख्यामि ॥ १७ ॥ तदनन्तरं च खलु चतुष्पदविधिपरिमाणं करोति । नान्यत्र चतुभ्यौं व्रजेभ्यो दशगोसाहस्रिकेण, व्रजेण, अवशेष सर्व चतुष्पदविधिं प्रत्याख्यामि ॥ १८॥ तदनन्तरं च खलु चतुष्पदविधिपरिमाणं करोति । नान्यत्र पञ्चभ्यो हलशतेभ्यो निवर्तनशतिकेन हलेन, अवशेषं सर्व क्षेत्रवस्तुविधि प्रत्याख्यामि ॥१९॥ तदनन्तरं च खलु शकटविधिपरिमाणं करोति । नान्यत्र पश्चभ्यः शकटशतेभ्यो दिग्यात्रिकेभ्यः, पञ्चभ्यः शकटशतेभ्यः, सांवाहनिकेभ्यः, अवशेषं सर्व शकटविधि प्रत्याख्यामि ॥ २० ॥ तदनन्तरं च खलु वाहनविधिपरिमाणं करोति । नान्यत्र चतुभ्यौँ वाहनेभ्यो दिग्यात्रिकेभ्यः, चतुभ्यों वाहनेभ्यः सांवाहनिकेभ्यः, अवशेष सर्व वाहन विधि प्रत्याख्यामि ॥ २१ ॥ टीका-क्षेत्रेति-अन्यत्र अन्यत्-भूम्यन्तरमिति शेषः। निवर्त्तनेति-दशहस्तमितेन टीकार्थ 'तयाणंतरंचे'त्यादि इसके अनन्तर[आनन्दगाथापतिने]इच्छाविधिका परिमाण करते हुए हिरण्य सुवर्णका परिमाण किया कि कोष [खजाने] में रखी हुई चार करोंड हिरण्यों मुहरों के, और व्यापार में लगी हुई चा करांड हिरण्यों [मुहरों] के, घरसंबंधी उपकरणों में लगी हुई चार करोड हिरण्यों (मुहरों)के, सिवाय अन्य सबका प्रत्याख्यान करता हुँ ॥१७॥ इसके बाद उसने चौपायोंका परिमाण किया कि दश हजार गायोंके एक-एक गोकुलके हिसाबसे चार गोकुलों [४००० गोवर्ग] के सिवाय अन्य चौपायोंका प्रत्याख्यान करता हूँ । १८ । इसके बाद टी ' तयाणंतरं च' त्या त्या२५छी (मान यापतिम) -छाविधिनु પરિમાણ કરતાં હિરણ્યસુવર્ણનું પરિમાણ કર્યું કે ખજાનામાં રાખેલી ચાર કરોડ હિર (મહેરે), વ્યાપારમાં રેકેલી ચાર કરોડ મહારે, ઘર સંબંધી ઉપકરણમાં કાયલી ચાર કરોડ મહારે, સિવાય (ના કરતાં વધારે) બીજા બધા (સુવર્ણ)નું પ્રત્યાખ્યાન કરૂં છું (૧૭) પછી તેણે ચેપગાં જાનવરોનું પરિમાણ કર્યું કે– દસ હજાર ગાયના એક એક ગોકુળને હિસાબે ચાર શેકળે (४०००० गाणी न२१) सिवाय अन्य यातुं प्रत्याभ्यान ४३छुः (१८). ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy