SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ अगारसञ्जीवनी टीका अ. १ मू. १७-२१ आणंदाणुव्रत० २५१ मूलम्-तयाणंतरं च णं इच्छाविहिपरिमाणं करेमाणे हिरणसुवण्णविहिपरिमाणं करेइ । नन्नत्थ चउहि हिरण्णकोडिहिं निहाणपउत्ताहिं, चउहि बुड्डिपउत्ताहिं, चउहि पवित्थरपउत्ताहिं अवसेस सवं हिरण्णसुवण्णविहिं पच्चक्खामि ॥१७॥ तयाणंतरं च णं चउप्पयविहिपरिमाणं करेइ, नन्नत्थ चउहि वएहिं दसगोसाहस्सिएणं, वएणं, अवसेसं सवं चउप्पयविहिं पञ्चक्खामि ॥१८॥ तयाणंतरं च णं खेत्तवविहिपरिमाणं करेइ। नन्नत्थ पंचहिं हलसएहिं नियत्तणसइएणं हलेणं, अवसेसं सवं खेत्तवत्थुविहि पञ्चक्खामि॥१९॥ तयाणंतरं चणं सगडविहिपरिमाणं करेइ । नन्नत्थपंचहिं सगडसएहिं दिसायत्तिएहिं, पंचहिं सगडसएहिं संवाहणिएहि, अवसेसं सवं सगडविहिं पञ्चक्खामि ॥२०॥ तया णंतरं च णं वाहणविहिपरिमाणं करेइ । नन्नत्थ चउहि वाहणेहि स्वदारसन्तोषिको व्रतविशेषस्तस्मिन् , परिमाणं=मर्यादाम् । कीदृशी-? मित्याह नेति-अन्यत्र अन्यस्याम् , अन्यस्यां मैथुनं नाऽऽचरिष्यामीत्यभिसन्धिः, किमपेक्षयाऽन्यस्याम् ? इत्याह-'एकस्याः शिवानन्दायाः' इति, नन्वेतनामिकायाः किं परस्त्रियाः ? नेत्याह-'भार्यायाः' इति, यथाविधिपरिणीताया इत्यर्थः । एतदेवस्फोरयितुमाह-अवशेषमित्यादि-अवशिष्यत इत्यवशेष-शिवानन्दातिरिक्तस्वदारविषयकमपीत्यर्थः । शेषा निगदव्याख्याताः ॥ १३-१६ ॥ बाद उसने स्वदारसन्तोष व्रतकी मर्यादा की कि-विधिपूर्वका विवाहित शिवानन्दा भार्याके सिवाय, अन्यत्र विवाहिता भी दूसरी स्त्री सम्बन्धी आदि समस्त मैथुनविधिका प्रत्याख्यान करता हूँ॥१३-१६ ॥ નહીં કરાવીશ નહીં (૧૫) ત્યાર પછી તેણે સ્વદરતેષ વ્રતની મર્યાદા કરી કેવિધિપૂર્વક વિવાહિત શિવાનંદ ભાર્યા સિવાય, અન્ય (વિવાહિત પણ બીજી સ્ત્રી સંબંધી આદિ) સમસ્ત મૈથુનવિધિનું પ્રત્યાખ્યાન કરું છું. (૧૬) ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy