SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २५० उपासक दशाङ्गसूत्रे कायसा ॥१५॥ तयाणंतरं च णं सदारसंतोसिए परिमाणं करेइ । नन्नत्थ एक्काए सिवानंदाए भारियाए, अवसेसं सवं मेहुणविहि पञ्चामि ॥ १६ ॥ छाया - ततः खलु स आनन्दो गाथापतिः श्रमणस्य भगवतो महावीरस्यान्तिके तत्प्रथमतया स्थूलकं प्राणातिपातं प्रत्याख्याति । यावज्जीवं द्विविधं त्रिविधेन न करोमि न कारयामि मनसा वचसा कायेन || १३ || तदनन्तरं च खलु स्थूलकं मृषावादं प्रत्याख्याति यावज्जीवं द्विविधं त्रिविधेन न करोमि न कारयामि मनसा वचसा कायेन ॥ १४ ॥ तदनन्तरं च खलु स्थूलकमदत्तादानं प्रत्याख्याति यावज्जीवं द्विविधं त्रिविधेन न करोमि न कारयामि मनसा वचसा कायेन ॥ १५ ॥ तदनन्तरं च खलु स्वदारसन्तोषिके परिमाणं करोति । नान्यत्रैकस्याः शिवानन्दायाः भार्यायाः, अवशेषं सर्व मैथुनविधिं प्रत्याख्यामि ॥ १६ ॥ टीका- तत्प्रथमेति तेषु = अणुव्रतादिषु प्रथमः = मुख्यस्तत्प्रथमस्तद्भावस्तत्मथमता तया सर्वेषामणुव्रतादीनामादिभूतत्वादित्यर्थः । स्वदारसन्तोष एव टीकार्थ- 'तए णं से आनंदे' इत्यादि इसके बाद आनन्द गाथापतिने श्रमण भगवान् महावीर के समोप, सब व्रतोंमें प्रधान होनेके कारण प्रथम स्थूल- प्राणातिपातका दो करण तीन योगसे प्रत्याख्यान किया कि यावज्जीवन ( जावजीव) मन वचन कायासे ( स्थूल प्राणातिपात ) न करूंगा, न कराऊँगा || १३ | इसके बाद उसने दो करण तीन योगसे स्थूल- मृषावादका प्रत्याख्यान किया कि मन वचन कायसे स्थूल मृषानाद न करूँगा न कराऊँगा ॥ १४ ॥ इसके बाद उसने दो करण तीन योगसे स्थूल अदत्तादानका प्रत्याख्यान किया कि दो करण तीन योगसे स्थूल अदत्तादान न करूँगा, न कराऊँगा ॥ १५ ॥ इसके टीकार्थ- 'तए णं से आनंदे' इत्याहि त्यारणाह मानह गाथायतिये श्रम ભગવાન મહાવીરની સમીપે, બધાં વ્રતમાં પ્રધાન હાવાને કારણે પહેલાં એવા સ્થૂલ-પ્રાણાતિપ તનું એ કરણ ત્રણ ચેગે કરીને પ્રત્યાખ્યાન કર્યુ કે યાવજીવન (જાવજી) ન વચન કાયાએ કરીને સ્થૂલ પ્રાણાતિપાત કરીશ નહીં, કરવીશ નહીં (१3). ત્યારાદ તેણે એ કરણુ ત્રણ ગે કરીને સ્થૂલ મૃષાવાદનું પ્રત્યાખ્યાન કર્યું કે-મન વચન કાયાએ કરીને સ્થૂલ મૃષાવાદ કરીશ નહીં, કરાવીશ નહીં. (૧૪) ત્યારપછી તેણે બે કરણ ત્રણ યોગે કરીને સ્થૂલ અદત્તાદાનનું પ્રત્યાખ્યાન કર્યું. કેમે કરણ ત્રણ યોગે કરીને સ્થૂલ અદત્તાદાન કરીશ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy