SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ० १ सूत्र १३-१६ आनन्दाणुव्रत० २४९ मूलम्-तए णं से आणंदे गाहावई समणस्स भगवओ महावीरस्सा अंतिए तप्पढमयाए थूलगं पाणाइवायं पञ्चक्खाइ, जावजीवाए दुविहं तिविहेणं न करेमि न कारवेमि मणसावयसा कायसा ॥१३॥ तयाणंतरं च णं थूलगं मुसावायं पञ्चाक्खाइ, जावज्जीवाए दुविहं तिविहेणं न करेमि न कारवेमि मणसा वयसा कायसा ॥ १४ ॥ तयाणंतरं च णं थूलगं अदिण्णादाणं पञ्चक्खाइ, जावज्जीवाए दुविहं तिविहेणं न करेमि न कारवेमि मणसा वयसा इच्छितमिति पाठे तु-इच्छासंजाताऽस्येति व्युत्पत्तिरर्थस्तु प्रागुक्त एव । इष्ट प्रती टम-ईप्सितेप्सिततमोभयस्वरूपम् । प्रतिपत्स्ये स्वीकरिष्यामि । इत्थमानन्दगाथापतेरभ्यर्थनां श्रुत्वा भगवानाह-यथेति-सुखमनतिक्रम्य-यथासुख-यथेच्छसि तथेत्यर्थः । प्रतिबन्ध-विलम्बम् । शिष्टाः स्पष्टाः ॥ १२ ॥ १-"तदस्य सञ्जात तारकादिभ्य इतच्” इतीतच । इष्ट है । हे भदन्त ! यह इष्ट अति-इष्ट है। यह आपके कथनानुसार ही है। आप देवानुप्रियके समीप बहुतसे राजा, ईश्वर, तलवार, माडंबिक, कौटुंबिक, श्रेष्ठी, सेनापति, सार्थवाह आदि मुंडित हो कर गृहस्थसे साधु बने है, किन्तु मुझमें ऐसी शक्ति नहीं है कि मैं मुंडित हो कर साधु-दीक्षा धारण करूँ। मैं आप देवानुप्रियके समीप पाँच अणुव्रत और सात शिक्षाव्रत-इस प्रकार बारह तरह के गृहस्थ-धर्मको स्वीकार करूँगा" इस प्रकार आनन्दकी प्रार्थना सुन कर भगवान् बोले-" हे देवानुपिय ? तुम्हें जिससे सुख प्राप्त हो, ऐसा ही करो, विलम्ब न करो" ॥१२॥ એ ઈષ્ટ છે અને અત્યંત ઈષ્ટ છે. હે ભદન્ત! એ ઈષ્ટ–અતિ-ઈષ્ટ છે. એ આપના કથાનાનુસાર જ છે. આપ દેવાનુપ્રિયની સમીપે ઘણા રાજાઓ. ઈશ્વર. તલવર, માંડુંબિક, કૌટુંબિક, શ્રેષ્ઠી. સેનાપતિ, સાર્થવાહ આદિ મુંડિત થઈને ગૃહસ્થમાંથી સાધુ બન્યા છે, પરંતુ મારામાં એવી શકિત નથી કે જેથી હું મુંડિત થઈ સાધુ-દીક્ષા ધારણ કરૂં. હું આપ દેવાનુપ્રિયની સમીપે પાંચ અણુવ્રત અને સાત શિક્ષાવ્રત એ પ્રમાણે બાર પ્રકારના ગૃહસ્થ-ધર્મને સ્વીકાર કરીશ.” એ. પ્રમાણે આનંદની પ્રાર્થના સાંભળી ભગવાન્ બેલ્યાઃ “હે દેવાનુપ્રિય! તમને જેથી सुभ प्राप्त थाय, तभ०४ ४२, विन .” (१२) ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy