SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ aircraft टीका अ० १ सू० २९-३५ आनन्दोपभोगपरिभोगव्रतम् २५५ अवसेसं विलेवणविहिं पञ्चक्खामि३ ॥ २९ ॥ तयाणंतरं च णं पुप्फविहिपरिमाणं करेs | नन्नत्थ एगेणं सुद्धपउमेणं मालइकुसुमदामेणं वा, अवसेसं पुप्फविहिं पञ्चकखामि३ ॥ ३०॥ तयानंतरं च णं आभरणविहिमाणं करेइ । नन्नत्थ मटुकण्णैजएहिं नाममुद्दाए य, अवसेसं आभरणविहिं पञ्चखामि३ ॥ ३१ ॥ तयाणंतरं च णं धूवणविहिपरिमाणं करेइ । नन्नत्थ अगुरुतुरुक्कधूवमाइएहिं, अवसेसं धूवणविहिं पञ्चक्खामि३ ॥ ३२॥ तयानंतर चणं भोयणविहिपरिमाणं करेमाणे पेज विहिपरिमाणं करेइ नन्नत्थ एगाए कटुपे - जाए, अवसेसं पेज्जविहिं पक्खामि ||३३|| तयाणंतरं चणंभक्खविहिपरिमाणं करेइ । नन्नत्थ एगेहिं घयपुण्णेहिं खंडखज्जए हिं वा अवसेसं भक्खविहिं पञ्चकवामि३ ||३४|| तयाणंतरं चणं ओयविहिपरिमाणं करेइ | नन्नत्थ कलम सालिओयणेणं, अवसेसं ओ अवशेषं विलेपनविधिं प्रत्याख्यामि ३ ||२९|| तदनन्तरं च खलु पुष्पविधिपरिमाणं करोति । नान्यत्रैकस्माच्छुद्धपद्मात् मालती कुसुमदानो वा अवशेषं पुष्पविधिं प्रत्याख्यामि३ ||३०|| तदनन्तरं च खलु आभरणविधिपरिमाणं करोति । नान्यत्र मृष्टकायकेभ्यो नाममुद्रायाश्च अवशेषमाभरणविधिं प्रत्याख्या मि३ ॥ ३१॥ तदनन्तरं च खलु धूपनविधिपरिमाणं करोति । नान्यत्रागुरुतुरुष्क धूपादिकेभ्यः, अबशेषं धूपनविधिं प्रत्याख्यामि३ ॥ ३२ ॥ तदनन्तरं च खलु भोजनविधिपरिमाणं कुर्वन् पेयविधिपरिमाणं करोति । नान्यत्रैकस्याः, काष्ठपेयायाः, अवशेषं पेयविधि प्रत्याख्यामि३ ||३३|| तदनन्तरं च खलु भक्ष्यविधिपरिमाणं करोति । नान्यत्रै केभ्यः घृतपूर्णेभ्यः खण्डखाद्येभ्यो बा, अवशेषं भक्ष्यविधिं प्रत्याख्यामि ३ ||३४|| तदनन्तरं च खलु ओदनविधिपरिमाणं करोति । नान्यत्र कलमशाल्योदनात्, अवशेषमोदनविधिं प्रत्याख्यामि३ ||३५|| तदनन्तरं च खलु सूपविधिपरिमाणं करोति । नान्यत्र ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy