SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका सू० ११ धर्म० देशावकाशिक निव्युत्तं जं वयं तेणमेयं देसावगासियं । आजीवणट्ठमघट्ट, चोमासट्टमहावि वा ॥ २ ॥ दिसासु कियमज्जाओ, कुज्जा एगे दिणे पुणो । जं मज्जायाविहिं देसावगासियमिणं मयं ॥ ३ ॥ निवृत्तं यद्वतं तेनैतद्देशावकाशिकम् । आजीवनार्थमब्दार्थ चातुर्मास्यार्थमथापिवा ॥२॥ दिक्षु कृतमर्यादः, कुर्यादेकस्मिन् दिने पुनः । यन्मर्यादाविधि, देशावकाशिकमिदं मतम् ॥३॥ यिकस्य कालस्तु मुहूर्त' यावत् ॥ गतं सामायिकं व्रतम् । अथ तदुत्तरस्थमाह-'देशे-ति-दिखते गृहीतं यद्दिकपरिमाणं तस्यैकदेशो देशस्तत्रावकाश गमनाद्यवस्थानं-देशावकाशस्तेन नित्तं देशावकाशिकम्-दिग्वतगृहीतस्य दिक्परिमाणस्य प्रतिदिनं संक्षेपकरणमित्यर्थः । केचित्तु प्रागुक्तसर्वव्रतसंक्षेपलक्षणं देशावकाशिकमित्याहुः । कश्चिदाजीवनार्थं वत्सरार्थं चातुर्मास्यार्थं वा गमनागमनयोः “एतावत्येव प्रदेशे मया १ मुहूर्त (घटीद्वयं) विंशत्युत्तरशतपलपरिमितः 'अड़तालीस (४८) मिन्ट' इति भाषाप्रसिद्धः काल इति । करण तीन योगसे सावद्य योगका त्याग करते हैं। एक सामायिकका काल एक मुहूर्त दो घड़ी-अर्थात् अड़तालीस मिन्टका होता है । (१०) दसवें व्रतका वर्णन.). (२) देशावकाशिक व्रत-दिग्वतमें जो दिशाओंकी मर्यादा की है उस मर्यादाको भी प्रतिदिन कम कर लेना-देशावकाशिक व्रत है। किसी-किसीका मत यह है कि पहेले के समस्त व्रतोंमें की हुई मर्यादाका संकोच करना देशावकाशिक व्रत है। तात्पर्य यह कि जिसने आजीवन, वर्ष या चौमासेमें यह मर्यादा कर ली है कि-'मैं इतनी दूर રોગને ત્યાગ કરે છે. એક સામાયિકને કાલ એક મુહૂર્ત-બે ઘડી-અથવા અડતાળીસ મિનિટને છે. (१०) समाप्रतर्नु न. (૨) દેશાવકાશિક વત–દિગવ્રતમાં જે દિશાઓની મર્યાદા કરી છે, એ મર્યાદાને પણ પ્રતિદિન ઓછી કરી લેવી એ દેશાવકાશિક વ્રત છે. કેઈ કેઈને એ મત છે કે-પહેલાનાં બધાં વ્રતમાં કરેલી મર્યાદાનો સંકેચ કરે એ દેશાવકાશિક ત્રત છે. તાત્પર્ય એ છે કે-જેણે આજીવન, વર્ષ યા માસામાં એવી મર્યાદા કરી ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy