SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ अगरधर्मसजीवनी टीका सू० ११ धर्म० उपभोग परि० तओ पढिय 'लोगस्स,' पाढं सड़ो समाहिओ । समणस्स महा विन्न - सावगस्स महावि वा ॥ १२ ॥ तयभावे सयं वावि, पसन्नप्पा वियक्खणो । 'करेमि भंते' इच्चस्स, पाढं किच्चा जिइंदिओ ॥ १३ ॥ दोहिं करणओ तीहिं जोएहिं च जहिच्छियं । गिहिज्जा समणोवासी, वयं सामाइयं सया ॥ १४ ॥ 'निमोत्थु ण' - ति तप्पच्छा, दुवारं पपढे सुही । समणं वद्धमाणं वा, वंदिऊण तहा पुणो ॥ १५ ॥ २३१ ततः पठित्वा 'लोकस्य' - पाठं श्राद्धः समाहितः । श्रमणस्य मुखाद्विज्ञश्रावकस्य मुखादपि वा ॥ १२ ॥ तदभावे स्वयं वाऽपि, प्रसन्नात्मा विचक्षणः । 'करेमि ' भंते' इत्यस्य, पाठं कृत्वा जितेन्द्रियः ॥ १३ ॥ द्वाभ्यां करणाभ्यां त्रिभिर्योगैश्च यथेच्छितम् । गृह्णीयाच्छ्रमणोपासी, व्रतं सामायिकं सदा ॥ १४ ॥ 'नमोत्थु णं' - इति तत्पश्चाद्विवारं प्रपठेत्सुधीः । श्रमणं वर्द्धमानं वा, वन्दित्वा तथा पुनः || १५ ॥ क्रमेणैर्यापथिक्याः कायोत्सर्गे पालयेत्ततो 'लोगस्स' इति पठित्वा श्रमणमुखाद् विज्ञस्य श्रमणोपासकस्य मुखात्स्वयमपि वा 'करेमि भंते' पाठेन द्वाभ्यां करणाभ्यां त्रिभियोगैश्च यथेच्छमेकहूयादिक्रमेण सामायिकं गृह्णीयात्, तदनु द्विः 'नमोत्थु णं' पठेत् पुनः श्रमणं श्रीवर्द्धमानस्वामिनं वा वन्दित्वाऽधस्तनोक्तविधिना पश्च पालन करे । इसके पश्चात् 'लोगस्स' का पाठ करे। फिर साधुजीसे या विद्वान् श्रावकसे अथवा अपने ही मुखसे 'करेमि भंते, के पाठ द्वारा दो करण तीन योगों से इच्छानुसार एक दो तीन आदि सामायिक ले लेवे । इसके पश्चात् ' नमोत्थु णं' का दो बार पाठ करे। फिर श्रमण (साधु) या श्री महावीर स्वामीको वन्दना करके, नीचे लिखी हुई विधिके ક્રમે કરીને અર્પાપથિક કાયેત્સ` પાલન કરે, પછી ‘ લાગસ ’ના પાઠ કરે, પછી साधु पाथी या विद्वान् श्राव पाथी अथवा पोताना ४ भुभवडे 'करोमि અંતે'ના પાઠ દ્વારા એ કરણ ત્રણ ચેગે કરીને ઇચ્છાનુસાર એક બે ત્રણ આદિ सामायिक सह से. त्यारपछी ' नमोत्थु णं 'नो मे વાર પાઠ કરે. પછી શ્રમણ (સાધુ) ચા શ્રી મહાવીર સ્વામીને વ ંદના કરીને, નીચે લખેલી વિધિ પ્રમાણે ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy