SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २३० उपासकदशासत्रे धओत्तरीओ परिहाणवत्थं, तहेव मुत्तेगदसं वसाणो । बद्ध सदोरं मुहवत्तिमासे, पमट्ठभूसंथरियासणट्ठो ॥ १० ॥ सणमुक्करणो रसा तयाणिं, समणं वा जिणमेव वदिऊण । इरियावहियाविहाणजुत्तो, समणाणाअ चरे य काउसग्गं ॥११॥ धृतोत्तरीयः परिधानवस्त्रं, तथैव मुक्कैकदशं वसानः । बद्ध्वा सदोरां मुखवस्त्रीमास्ये, प्रमृष्टभूसंस्तृतासनम्थः ॥ १० ॥ सनमस्करणो रसात्तदानीं श्रमणं वा जिनमेव वन्दित्वा । ऐर्यापथिकी विधानयुक्तः श्रमणाज्ञया चरेच्च कायोत्सर्गम् ॥ ११ ॥ एतव्रताचरणविधिर्यथा श्रमणोपाश्रये, पोषधशालायामुयाने स्वपरगृहे वा, अर्थाद् यत्र निर्व्यापारता चित्तस्थिरता च सर्वथा स्यादेतादृशे विविक्त स्थले यत्र कायि-उत्तरीयं मुक्तकदशं परिधानवासश्च वसानः प्रमार्जन्या प्रमृष्टायां भूमावास्तृतआसने समुपविष्टः समतिलेखनं सदोरकमुखवस्त्रिका मुखे वद्ध्वा नमस्कारमन्त्रमुच्चार्य श्रमगसत्त्वे तं, तसत्वे श्री-वमानस्वामिनं वन्दित्वा सामायिकाथै तत्सकाशादाज्ञामादाय श्रावकः १ श्रमणोपाश्रये- “समणोबस्सए” इति भगवती ८. उ. ५ । इस व्रतके आचारणकी विधि इस प्रकार है मुनिके समीप, पौषधशालामें, उद्यान में या स्व परके गृहमें अर्थात जहाँ मनमें संकल्प-विकल्प न उठें और चित्त स्थिर रहे, ऐसे किसी भी एकान्त स्थानमें मुक्तैकदश होकर अर्थात् धोतीकी एक लॉग खुली रखकर उत्तरासण (दुपट्टा) ओढ़कर पूँजणीसे पूँजी हुई भूमिमें बिछे हुए आसन पर बैठ कर, पडिलेहण करके डोरासहित मुखवस्त्रिका मुख पर बाध कर, 'णमोकार' मंत्र बोल कर यदि साधुजी हो तो उन्हें वन्दना करके, और यदि न हो तो श्री वर्धमान स्वामीको वन्दना करके उनसे सामायिकको आज्ञा लेकर श्रावक, क्रमसे ऐर्यापथिक कायोत्सर्ग વ્રતના આચરણની વિધિ આ પ્રમાણે છે – મુનિની સમીપે, પૌષધશાળામાં, ઉદ્યાનમાં યા પારકા કે પિતાનાં ઘરમાં અર્થાત્ જ્યાં મનમાં સંકલ્પ-વિકલ્પ ન ઉઠે અને ચિત્ત સ્થિર રહે, એવા કોઈ પણ એકાન્ત સ્થાનમાં મુકકિદશ થઈને અર્થાત્ તીયાની પાટલી ટી કરીને ઉત્તરાસણ (ખેસ) ઓઢીને પૂજણીથી પૂજેલી ભૂમિમાં બિછાવેલા આસન પર બેસીને, પડિલેહણ કરીને, દેરાસહિત મુખવસ્ત્રિકા મુખ પર બાંધીને, “ણમક્કાર મંત્ર બોલીને જે સાધુજી હોય તે તેમને વંદના કરીને અને ન હોય તે શ્રી વર્ધમાન સ્વામીને વંદના કરીને અને તેમની પાસેથી સામાયિકની આજ્ઞા લઈને શ્રાવક, ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy