SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ भगारधर्मसञ्जीवनी टीका मू० ११ धर्म० उपभोगपरि० कम्माणं पावहेऊणं, कालओ परिवज्जणं । सावजजोगसंचाओ, णेओ एत्थ जिणागमे ॥५॥ सुद्धाणं किरियाणं जं, सव्वहा परिपालण ।। तमेयं णिरवज्जक्ख,-जोगसेवणमीरियं ॥ ६ ॥ समत्तापत्तये चऽस्सो,-भयस्सावस्सगत्तणं । तम्हा एयं दुगं तुल्लं, जयणेण समायरे ॥ ७ ॥ वोच्छं सामाइयस्सास्स, वयस्सायरणे विहिं । समणस्संतिए गच्चा, कुज्जा सामाइयव्ययं ॥८॥ जं वा पोसहसालाए, उज्जाणे वा गिहेवि वा । सुविवित्त थले ठिच्चा, अणुचिट्टे जहिं-कहिं ॥९॥ कर्मणां पाप हेतूनां, कालतः परिवर्जनम् । सावधयोगसंत्यागो ज्ञेयोऽत्र जिनागमे ॥ ५ ॥ शुद्धानां क्रियाणां यत्सर्वथा परिपालनम् तदेतन्निरवद्याख्य योगसेवनमीरितम् ॥ ६ ॥ समत्वापत्तये चास्योभयस्यावश्यकत्वम् । तस्मादेतद्विकं तुल्यं, यतनेन समाचरेत् ॥ ७ ॥ वक्ष्ये सामायिकस्यास्य, व्रतस्याचरणे विधिम् । श्रमणस्यान्ति के गत्वा, कुर्यात्सामायिकव्रतम् ॥ ८॥ यद्वा पोषधशालायामुद्याने वा गृहेऽपि वा । सुविविक्त स्थले स्थित्वा,-ऽनुतिष्ठेद् यत्र कुत्र ॥९॥ राणां (दोषाणां) कालमर्यादया परित्यागः-सावद्ययोगपरिवर्जनम् ॥ ५॥ शुद्धानां क्रियाणामाचरणं-निरवद्ययोगप्रतिसेवनम्, साम्यभावप्राप्तये चैनयोस्तुल्यं प्रयोजनमस्ति तस्मात् सावधयोगपरिवर्जनवनिरवद्ययोगपरिसे वनेऽपि सप्रयत्नेन भाव्यम्। सावधयोग परित्याग है और शुद्ध क्रियाओंमें प्रवृत्ति करना निरवद्ययोगका प्रतिसेवन है। समताभावकी प्राप्ति करनेके लिए ये दोनों समान रूपसे उपयोगी हैं, अतः सावध योगके त्याग करनेकी तरह निरवद्य योगमें प्रवृत्ति करनेका भी प्रयत्न करना चाहिए । વ્યાપારની કાળની મર્યાદા કરીને ત્યાગ કરવો એ સાવદ્યગ-પરિત્યાગ છે અને શુદ્ધ ક્રિયાઓમાં પ્રવૃત્તિ કરવી એ નિરવદ્ય-ગનું પ્રતિસેવન છે. સમતાભાવની પ્રાપ્તિ કરવાને એ બેઉ સરખી રીતે ઉપયેગી છે, માટે સાવદ્યોગને ત્યાગ કરવાની પેઠે નિરવદ્ય-ગમાં પ્રવૃત્તિ કરવાને પણ પ્રયત્ન કરે જઈએ. ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy