SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २२८ उपासकदशाङ्गसूत्रे (९सामायिकवतम् )जो सव्वजीवेसु समाणभावो, अरागदोसेण समो इहेसो। एयस्स आयो कहिओ समायो, सामाइयं होइ वयं तयत्थं ॥३॥ चाओ सावज्जजोगाणं, णिरवज्जाण सेवणं । आवस्सगं वये अस्सि,-मुभयं किंति बुच्चइ ॥४॥ यः सर्वजीवेषु समानभावः, अरागदोषेण सम इहेषः । एतस्याऽऽयः कथितः समायः, सामायिकं भवति व्रतं तदर्थम् ॥ ३ ॥ त्यागः सावधयोगानां निरवद्यानां सेवनम् । आवश्यकं व्रतेऽस्मिन्नुभयं किमित्युच्यते ॥ ४॥ सामायिकम्-समः-समत्वं रागद्वेषरहितत्वेन सर्वेषु जीवेषु स्वात्मसाम्यवत्वं, सम-शब्दस्यात्र भावप्रधाननिर्दिष्टत्वात्, तस्यऽऽयः प्राप्तिः समायः प्रवर्द्ध मानशारदचन्द्रकलावत्पतिक्षणविलक्षणज्ञानादिलाभः, स प्रयोजनमस्य सामायिक, यद्वा समस्याऽऽयो यस्मात्तत्समायं तदेल सामायिकं, तच तद्वतं च सामायिकव्रतम् । एतद्धि सर्वसुखनिदानभूतायाः सर्वेषु जीवेषु स्वात्मतुल्यदर्शनरूपायाः समतायाः प्राप्तयेऽनुष्ठीयते । अत्र च सावधयोगपरिवर्जन निरवधयोगप्रतिसेवनं चाऽऽवश्यकं, तत्र पापोत्पादकानां कायिक-वाचिक-मानसिकानां व्यापा (९वें व्रतका वर्णन.) (१) सामायिक-सम भावका आय (प्राप्ति) होना समाय है, और समायके लिए की जानेवाली क्रियाको सामायिक कहते हैं। समस्त सुखोंके साधन और प्राणीमात्रको अपने समान देखनेवाले ऐसे समता-भावकी प्राप्तिके लिए सामायिक व्रतका अनुष्ठान किया जाता है । इसमें सावद्ययोगका त्याग और निरवद्ययोगका सेवन करना आवश्यक है । मन वचन और कायाके पाप-जनक व्यपारोका कालकी मर्यादा करके त्याग कर देना (-नवमा तनु वान) (१) सामायि-सममानी माय (प्रति) थवी मे समाय छ, भने સમાયને માટે કરવામાં આવતી ક્રિયાને સામાયિક કહે છે. બધાં સુખના સાધનભૂત અને પ્રાણી માત્રને પિતાની સમાન જેનારા એવા સમતાભાવની પ્રાપ્તિ માટે સામાયિક વ્રતનું અનુષ્ઠાન કરવામાં આવે છે. એમાં સાવદ્ય-ગને ત્યાગ અને નિરવદ્ય-રોગનું સેવન કરવું આવશ્યક છે. મન, વચન અને કાયાના પાપજનક १--'तदस्य प्रयोजनम् ' इति ठक् । २-विनयादित्स्वार्थे ठक् । ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy