SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका सू० ११ धर्म० उपभोगपरि० शिक्षात्रतानि ( ४ ) इह संबुत्ता सिक्खा, परमपयप्पत्तिसाहिया किरिया । तब्बहुलाएँ वयाई, जाई सिक्खावयाइँ एयाइँ ॥ १ ॥ सामाइ च देसावगासियं पोसहोववासो य । अइहीण संविभागो, इच्चेवं ताणि चत्तारि ॥ २ ॥ एतच्छाया च - " इह समुक्ता शिक्षा, परमपदप्राप्तिसाधिका क्रिया । तबहुलानि व्रतानि यानि शिक्षाव्रतान्येतानि ॥ १ ॥ सामायिकं च देशावकाशिकं पोषधोपवासश्च । अतिथीनां संविभागः, इत्येवं तानि चत्वारि ॥ २ ॥ २२७ अथ शिक्षाव्रतान्याह- 6 ' चत्वारि शिक्षे 'ति -- शिक्षणं शिक्षा=परमपदप्राप्तिसाधनीभूता क्रिया तस्यै, यद्वा तत्प्रधानानि व्रतानि - शिक्षावतानि पुनः पुनरासेवनाणीत्यर्थः । एतानि चत्वारि यथा - सामायिकं, देशावका शिकं, पोषधोपवासोऽतिथिसंविभागश्चेति । तत्रपरित्याग करके (व्यापारकी) मर्यादा कर लेना कर्म से उपभोग-परिभोगपरिमाण व्रत है । शिक्षावत ( ४ ) परम पदको प्राप्त करनेकी कारणभूत क्रियाको शिक्षा कहते हैं । शिक्षा के लिए व्रत या शिक्षा प्रधान व्रत शिक्षावत कहलाते हैं, अर्थात् शिक्षाव्रत वे हैं जिन्हें बारम्बार सेवन करना पड़ता है। शिक्षाव्रत चार - (१) सामायिक, (२) देशावकाशिक, (३) पोषधोपवास और (४) अतिथिसंविभाग । પ્રાપ્તિને માટે અત્યં ત સાવદ્ય વ્યાપારને પરિત્યાગ કરીને (વ્યપારની) મર્યાદા કરી होवी मे उभथी-उपलोग - परिलोग - परिमाणु व्रत छे. शिक्षाव्रत (४) પરમ પદને પ્રાપ્ત કરવાની કારણભૂત ક્રિયાને શિક્ષા કહે છે. શિક્ષાને માટે વ્રત યા શિક્ષાપ્રધાન ત્રત એ શિક્ષાવ્રત કહેવાય છે. અર્થાત્ શિક્ષાવ્રત એ છે કે જેને વારવાર સેવન કરવું પડે છે. શિક્ષાવ્રત ચાર છે: देशावाशिङ, (3) पोषधोपवास, भने (४) अतिथिस विभाग. (૧) સામાયિક, (૨) ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy