SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २२६ उपासकदशागसूत्रे ॥ कर्मत-उपभोगपरिभोग-परिमाणवतम् ॥ उवभोगाइसु साहण,-दव्वाणमुवज्जणाय वावारो। तस्सि जं परिमाणं, चइऊणऽचंतसावज्जं ॥ १ ॥ इणमुवभोगाईणं, कम्मा वयमागमे समक्खायं । इति । एतच्छाया च-- " उपभोगादिषु साधन-द्रव्याणामुपार्जनाय व्यापारः। तस्मित् यत्परिमाणं, त्यक्त्वाऽत्यन्तसावधम् ॥ १ ॥ इदमुपभोगादीनां कर्मतो व्रतमागमे समाख्यातम् । " इति । विलेपन-ब्रह्मचर्य-दिशा-स्नान-भक्तानो विषये प्रतिदिनं यथाशक्ति नियमोऽवश्यं कर्तव्यः ॥ अथ कर्मत-उपभोग-परिभोग-परिमाणवतं व्याख्यास्यामः उपभोगपरिभोगसाधनीभूतद्रव्योपार्जनार्थ यो व्यापारः सोऽप्युपचारादुपभोगपरिभोगशब्देनोच्यते, इत्येवं च कर्मतः व्यापारत इत्यर्थस्तस्मादुपभोगपरिभोगयोः प्राप्त्यर्थमत्यन्तसावधव्यापारपरित्यागपूर्वकं यन्मर्यादाकरणं तत्कर्मत उपभोगपरिभोगपरिमाणव्रतमिति भावः ॥ ताम्बूल ५, वस्त्र ६, पुष्प ७, वाहन ८, शयन (खाट-पलंग आदि) ९, विलेपन (चन्दनादि) १०, ब्रह्मचर्य ११, दिशा १२, स्नान १३ और भक्त (भोजन) १४, इनके विषयमें मर्यादा करने रूप चौदह नियम तो श्रावकको यथाशक्ति प्रितिदिन अवश्य चितारने (करने) चाहिए। अब कर्मसे उपभोग-परिभोग-परिमाणवतका व्याख्यान करते हैं उपभोंग-परिभोगके योग्य पदार्थों की प्राप्तिका साधन द्रव्य है। अतः उस द्रव्यको उपार्जन करने के लिए किया जाने वाला व्यापार भी उपभोग-परिभोग शब्दसे कहा जाता है, इसलिए इसका अर्थ यह हुआ कि उपभोग-परिभोगको प्राप्तिके लिए अत्यन्त सावध व्यपारका (५२मा भाग), ५ तास, १२, ७ पु०५, ८ पान, ८ शयन (पाट५॥ १२), १० विवेचन (यहनाहि), ११ प्रायर्य, १२ हिश, १३ स्नान અને ૧૪ ભકત (ભજન), એટલી બાબતમાં મર્યાદા કરવા રૂપ ચૌદ નિયમો તે શ્રાવકે યથાશકિત પ્રતિદિન અવશ્ય કરવા જોઈએ. હવે કર્મથી ઉપભેગ–પરિગ-પરિમાણવ્રતનું વ્યાખ્યાન કરીએ છીએ: ઉપભેગ-પરિભેગને પદાર્થોની પ્રાપ્તિનું સાધન દ્રવ્ય છે. એટલે એ દ્રવ્યને ઉપાર્જન કરવાને માટે કરવામાં આવતે વ્યાપાર પણ ઉપગ – પરિભેગ શબ્દથી જ કહેવામાં આવે છે, તેથી એને અર્થ એ થયે કે ઉપભેગ-પરિભેગની ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy