SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २३२ उपासकदशाङ्गसूत्रे समिइपंचग-गुत्तितिगासिओ, ववहरे य मुणीव समाहिओ। पवयणामियसायवसंगओ, णियसरूवविचिंतणतप्परो ॥ १६ ॥ सज्झाय-ज्झाणओ धम्म-चच्चाए य मुह-मुह । अणुचिट्टे वयं सामा, इयं दोसविवज्जिये ॥ १७ ॥” इति । समितिपश्चकगुप्तिकाश्रितो व्यवहरेच्च मुनिरिव समाहितः । प्रवचनामृतस्वादवसंगतो निजस्वरूपविचिन्तनतत्परः ॥ १६ ॥ स्वाध्याय-ध्यानतो धर्मचर्चया च मुहुर्मुहुः ।। अनुतिष्ठेद् व्रतं सामायिकं दोषविवर्जितम् ॥ १७॥” इति । समितीस्तिस्त्रो गुप्तीचाऽऽराधयन मुनिवदप्रमत्तो व्यवहरेत्, स्वाध्याय-ध्यान-धर्मचचाभिर्दोषरहितं-दोषै-मनोवाकायसम्बन्धिभिद्वात्रिंशद्धी रहितं वर्जितं मुहुर्मुहुः सामायिकमनुतिष्ठेत्, तत्र मनसो दश, वचसो दश, कायस्य द्वादशेत्येवं सर्वे द्वात्रिंशद्दोषा भवन्ति, तत्र मनसो दश दोषा यथा" अविवेग जसो-कित्ती-लाभत्थी गव्व-भय-नियाणत्थी । संसरोर्स अविणओ अबहुमाए य भणियव्वा" ॥१॥ अनुसार पाच समिति तीन गुप्तिकी आराधना करता हुआ मुनिकी तरह अप्रमादी होकर विचरे । अर्थात्-स्वाध्याय, ध्यान, धर्मचर्चा आदि करता हुआ बारम्बार निर्दोष सामायिकमें रहे । सामायिकमें मन-वचन-काया-सम्बन्धी बत्तीस दोष होते हैं वे इस प्रकार सामायिकमें मनके दस दोष(१) विवेक विना सामायिक करे तो 'अविवेक' दोष । (२) यशकीर्त्तिके लिये सामायिक करे तो ' यशोवांछा' दोष । પાંચસમિતિ ત્રણ ગુપ્તિની આરાધના કરતાં મુનિની પેઠે અપ્રમાદી થઈને વિચરે. અર્થા-સ્વાધ્યાય, ધ્યાન, ધર્માચર્યા આદિ કરતાં વારંવાર નિર્દોષ સામાયિકમાં રહે. ' સામાયિકમાં મન-વચન-કાયા-સંબંધી બત્રીસ દેષ હોય છે તે मा प्रमाणे સામાયિકમાં મનના દસ દેષ(१) विवे विना सामायि ४२ ता 'मविव' डोष (२) यशीतन माटे सामायि ४३ तो 'यqinोष.. ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy