SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २१९ अगारधर्मसञ्जीवनी टीका धर्म० सू० ११ दिग्वतम् (७-दिग्वतम् ) मज्जाया गमणे होइ, पुवाइसु दिसासु जा । एयं सिया दिसिवयं, तिविहं तं च कित्तियं ॥ १ ॥ अट्टाहोतिरियवाणं, भेया तत्थाइमं तु तं । पवयाइसमारोहे, जो मज्जायाविणिच्छओ ॥ २ ॥ कस्यापि निजेऽपि हस्ते, विफलं खङ्गादिधारणं तृतीयः। चतुर्थः स सावधोपदेशदान भण्यते यदिह ॥ ४ ॥ एतेषां सर्वेषां पूर्वोक्ताङ्गां चतुर्णामिह शाखे । विधिपूर्व संत्याग आख्यातमनर्थदण्डविरमणम् ॥ ५ ॥ " इति। "मर्यादा गम ने भवति, पूर्वादिषु दिक्षु या। एतत्स्यादिग्वतं, त्रिविधं तच्च कीर्तितम् ॥ १ ॥ ऊर्ध्वास्तिरश्चां भेदात् , तत्राऽऽदिमं तु तत् । पर्वतादिसमारोहे, यो मर्यादाविनिश्चय : ॥ २ ॥ अथ गुणवतेषु द्वितीयमाह-'दिगि'-ति-दिशां दिक्षु वा व्रतं दिग्नतम, पूर्वादिषु दिक्षु विषये यद्-'अस्यां दिश्येतावत्येव दूरे मया गन्तव्यं नातोऽअधिकतर'-इत्येवं दिकसम्बन्धितं तदित्यर्थः,एत्तय्योधिस्तिर्यग्भेदास्त्रिविधम्, तत्रोभंयां दिशि-पर्वताधारोहणविषये यत्-'एतावत्येव पर्वतादिभागे मयाऽऽरोहाव (७) सातवें व्रतका वर्णन (दसरा गुणवत,) (२) दिव्रत-पूर्व पश्चिम आदि दिशाओंमें, मैं इतना दूर तकही जाऊँगा, इससे आगे नहीं जाऊँगा।" इस प्रकार दिशाओंकी या दिशाओंमें मर्यादा कर लेना दिव्रत है। यह व्रत तीन प्रकारका है-(१) ऊवं (२) अधः और (३) तिर्यदिशासंबन्धी। ऊर्ध्व दिशामें इस प्रकारकी मर्यादा कर लेना कि 'पर्वतके इस भाग तकही मैं चहूँगा, इससे उपर नहीं' यह ऊध्वंदिग्व्रत है। बावडी, સાતમા વ્રતનું વર્ણન-(બીજું ગુણવત) (ર) દિગ્ગત–“પૂર્વ પશ્ચિમ આદિ દિશાઓમાં, હું આટલે દૂર સુધી જ જઈશ, એથી આગળ નહિ જઉં' એ પ્રમાણે દિશાઓની ય દિશાઓમાં મર્યાદા ४श सेवा सहित छ. मे व्रत त्रय प्रा२नु छः (१) अ, (२) अधः, भने (3) तिय हिशासमधी. ઊર્ધ્વ દિશામાં આ પ્રકારની મર્યાદા કરી લેવી કે પર્વતના અમુક ભાગ सुधी ढीय, मेथी पधारे ५२ नहीं' से 4- हितले. पाप, पुवा, ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy