SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २०८ उपासकदशास्त्रे एवं पंचविहस्स य, थूलमुसाभासणस्स संचाओ। जो दोहिं करणेहिं जोएहिं तीहिं तं वयं बीयं ॥७॥ इति । (३-अणुव्रतम्-स्थूलादत्तादानविरमणम् ) दुविहमदिन्नादाणा, वेरवणं पीह हवइ पुवं व । सुहुमं दुम्भावेणं, हरणं तण-सकराइयाणं जं ॥ १ ॥ एवं पञ्चविधस्य च, स्थूलमृषाभाषणस्य संत्यागः । यो द्वाभ्यां करणाभ्यां, योगैस्त्रिभिस्तद् ब्रतं द्वितीयम् ॥७॥” इति । एतच्छाया च " द्विविधमदत्तादानाद्विरमणपीह भवति पूर्ववत् । सूक्ष्म दुर्भावेन हरणं तृणशर्करादीनां यत् ॥ १ ॥ स्थित आसं ममाग्रे सर्वमिदं जातं युक्तमयं वक्ती'-त्यादिरूपेण, यद्वा करिमॅश्चिनिरपराधेऽपि-'अयमीदशोऽपराधी सर्वमेतस्य चरितमहं जानामि, एनेन तदाचरितं यत्सर्वथैवानाचरणीयम् ' इत्यादिरूपेण मिथ्याभाषणं कूटसाक्ष्यालीकम् । अस्य पञ्चविधस्य स्थूलमृषावादस्य द्वाभ्यां करणाभ्यां त्रिीभयोगेश्च परित्यागः स्थूलमृषावादविरमण-मिति तु पिण्डितोऽर्थः ॥२॥ (५) “मैं उस वक्त वहाँ मौजूद था, यह सब बातें सच्ची-सच्ची कह रहा है, मेरे सामने ये सब बातें हुई थीं।" इस प्रकार किसीका अपकार करनेके अभिप्रायसे या घुस लेकर झूठी गवाही देना कूटसाक्षी है । अथवा " यह ऐसाही अपराधी है, मैं इसकी सब करततें जानता हूँ, इसने ऐसा काम किया जो किसीभी तरह नहीं करना चाहिए।" इस प्रकार झूठ बोलना कूट-साक्षी है। इस स्थूल-मृषावादका दो करण तीन योगसे त्याग करना स्थूलमृषावादविरमण-व्रत कहलाता है ॥२॥ T (૫) “હું એ વખતે ત્યાં હાજર હતે; એ બધી વાત સાચી કહે છે મારી સામે એ બધી વાત થઈ હતી” એ પ્રમાણે કેઈને અપકાર કરવાના હેતુથી, અથવા લાંચ લઈને જૂઠી જુબાની આપવી તે જૂઠી સાક્ષી છે. અથવા “એ એ જ અપરાધી છે, હું એનાં બધાં કરતૂત જાણું છું, એણે એવું કામ કર્યું છે કે જે કંઈ પણ રીતે ન કરવું જોઈએ.” એ પ્રમાણે જૂઠું બોલવું એ કૂટ-સાક્ષી (કડી શાખ) છે. આ સ્થૂલ મૃષાવાદને બે કરણ અને ત્રણ વેગે કરીને ત્યાગ કરે એ સ્થૂલ મૃષાવાદવિમરણ વ્રત કહેવાય છે. જે ૨ | ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy