SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ अंगार सञ्जीवनी टीका अ. १ सू. ११ धर्म० अस्तेयनतवर्णनम् धूलं तेयाहरणं, हेमाईणं परेसिं जं । पलं पि दुष्पगार, वृत्तमचित्तं सचितं च ॥ २ ॥ पढमं वत्थाईणं, सुन्नत्थाईणमवहरणं । बीयं गवाइयाणं, सुन्नात्थईणमवहरणं ॥ ३ ॥ एवं दुविहस्सस्सा, -ऽदिन्नादाणस्स संपरिचाओ । जो दोहिं करणेहिं, जोएहिं तीहिं तं वयं तोयं ॥ ४ ॥ इति । स्थळं स्तेयाहरणं हेमादीनां परेषां यत् । स्थलमपि द्विप्रकारमुक्तमचित्तं सचितं च ॥ २ ॥ प्रथमं वस्त्रादीनां सुन्यस्तादीनामपहरणम् । द्वितीयं गवादीनां सुन्यस्तादीनामपहरणम् ॥ ३ ॥ एवं द्विविधस्यास्याऽदत्तादानस्य संपरित्यागः । यो द्वाभ्यां करणाभ्यां योगेस्त्रिभिस्तद् व्रतं तृतीयम् ||४||" इति । अथ तृतीयं व्रतमाह - 'स्थूलाददत्तादाना' - दिति, न दत्तमदत्तमर्थाद्वस्तुस्वामिना दत्तं तस्याऽऽदानं ग्रहणमदत्ताऽऽदानं तस्माद् विरमणमिति पूर्ववत् एतदपि प्राग्वदद्विधा - तत्रास्वामिकानां तृणशर्करादीनामदुरध्यवसायपूर्वकं ग्रहणं सूक्ष्मम्, यद्ग्रहणेन चौर्यापराधो लगितुं शक्नोति तादृशस्य कस्यचित्परकीयस्थ सुवर्णा देवस्तुन आत्मसात्कर्त्तुं ग्रहणं स्थूलम् । एतच्च सचित्ताचित्तभेदादद्विविधं तयोः सचित्ता(३) तृतीय व्रतका वर्णन. जिस वस्तुका जो स्वामी है उसके द्वारा दिये विनाही उसे ग्रहण कर लेना अदत्तादान है, उससे निवृत्त होना अदत्तादानविरमण व्रत है । अदत्तादान भी सूक्ष्म और स्थूल के भेदसे दो प्रकारका है। जिनका कोई स्वामी नहीं है ऐसे तृण शर्करा (कंकर) आदिका बुरे अभिप्राय के विना ग्रहण करना सूक्ष्म अदत्तादान है, और जिसके ग्रहण करने से चोरीका अपराध लग सकता है, ऐसे दूसरे से सुवर्ण आदि पदार्थों का ग्रहण करना स्थूल अदत्तादान है । यह दो प्रकारका है- (१) सँभाले हुए ત્રીજા વ્રતનું વર્ણન જે વસ્તુના જે માલીક છે, તેણે આપ્યા વિના તે વસ્તુ ગ્રહણ કરી લેવી એ અદત્તદાન છે; તેનાથી નિવૃત્ત થવું એ અદત્તાદાનવિરમણ વ્રત છે. અદત્તાદાન પણ સૂક્ષ્મ અને સ્થૂલના ભેદે કરીને બે પ્રકારનું છે. જેને કોઇ માલીક નથી એવું શ્વાસ, કાંકરા; વગેરેને ખરાબ હેતુ વિના ગ્રહણુ કરવાં એ સૂક્ષ્મ અદત્તાદાન છે, અને જે ગ્રહણ કરવાથી ચારીના અપરાધ લાગે, એવું ખીજા કાર્બનું સેનુ વગે यहार्थेनुं श्रद्धषु ४२वु, मे स्थूल महत्ताहान छे, यो मे प्रभार छे: (१) संभाजतो, ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy