SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ arraferrett टीका अ. १ स. ११ धर्म. श्रावकधर्मनिरूपणेदेवस्व. १६५ तदुक्तम् “णिद्दोसो संजुत्तो, चउहिं णाणाइहिं अनंतेहिं । लोयालोयजहडिय - सरूवणिद्देसगो य जो होई ॥ १ ॥ एवं पमाण - णय- सियवाय- प्पन्नावगो विगयराओ । अवि जो परमच्चाई सो देवो जेणसासणे वृत्तो ||२||" इति । एतच्छाया च- निर्दोषः संयुक्तश्चतुर्भिर्ज्ञानादिभिरनन्तैः । लोकालोकयथास्थित, -स्वरूपनिर्देशकञ्च यो भवति ॥ १ ॥ एवं प्रमाण-नय- स्याद्वाद - प्रज्ञापको विगतरागः । अपि यः परमत्यागी, स देवो जैनशासने उक्तः ॥ २ ॥” इति । 66 १ तत्र - दोषाः = दानान्तरायादयोऽष्टादश मत्कृता-तत्त्वप्रदीपा - दवसेयाः । ज्ञानाधनन्तचतुष्टयं चानन्तज्ञानानन्तदर्शनानन्तसुखानन्तवीर्यरूपम् । लोकालोकौ च प्रा १ अन्तराया दानलाभ, वीर्य भोगोपभोगगाः । हास्यं रत्यरती भीति, र्जुगुप्सा शोक एव च ॥ १॥ कामो मिथ्यात्वमज्ञानं, निद्रा चाविरतिस्तथा । रागद्वेषौ प्रभुप्रोक्ता, दोषा अष्टादश स्वमी || २ ||" इति । प्ररूपणा करने वाला हो, वीतराग और त्यागी हो वही सच्चा देव है । कहा भी है " जो निर्दोष, अनन्त चतुष्टयसे युक्त, लोकालोकके यथार्थ स्वरूप का प्ररूपक, प्रमाण नय स्याद्वादका उपदेशक, वीतराग और परम त्यागी हो, वही जैन - शासन में देव माना गया है || २ || " यहां दोषसे दानान्तराय आदि अठारह दोषोंका ग्रहण है । उनका कथन मेरे द्वारा निर्मित 'तत्वप्रदीप' नामक ग्रन्थ में देखना चाहिए । अनन्तचतुष्टयका अर्थ अनन्त ज्ञान, अनन्त दर्शन, अनन्त सुख और अनन्त वीर्य है । लोक और अलोकका स्वरूप पहले बता चुके हैं। વીતરાગ અને ત્યાગી હાય તે સાચા દેવ છે. કહ્યું છે કે— " निर्दोष, अनंत चतुष्टथी युक्त, बोझोउना यथार्थ स्व३पना ३५, પ્રમાણ નય સ્યાદ્વાદને ઉપદેશક, વીતરાગ અને પરમત્યાગી તેને જૈનશાસનમાં દેવ भानेलो छे. (१) અહીં દોષથી દાનાન્તરાય આદિ અઢાર દોષાનું ગ્રહણ છે. એનું કથન भारा रथेला 'तत्व प्रदीप' નામના ગ્રંથમાં જોવું. અનત ચતુષ્ટયનો અર્થ અનંત જ્ઞાન, અન ંતદન, અનત સુખ અને અનત શકિત છે. લેાક અને અલેકનું ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy