SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ उपासकदशाङ्गसूत्रे तत्र पूर्वापरविरोधरहितानि स्वतःप्रमाणभूतानि द्वात्रिंशत्सूत्राणि सम्प्रति समुपलभ्यन्ते, तत्राऽऽचाराङ्गादीन्येकादशाङ्गे मूत्राणि (११), औपपातिकादीनि द्वाद शोपाङ्गमूत्राणि (१२), नन्द्यादीनि चत्वारि मूलमूत्राणि (४), बृहत्कल्पादीनि चत्वारि छेदमूत्राणि (४), आवश्यकम्त्रमेकं (१) चेति [३२] । ___ एतानि च सूत्राणि चतुर्विधेऽनुयोगे प्रविभक्तानीति तावद् विनेयबुद्धिवैशद्याय सभेदमनुयोगं निवेदयामः हिन्दी-भाषानुवाद. तीर्थकर भगवानने अर्थागमका उपदेश किया था। गणधरोंने उस आगमको सूत्ररूपमें गूंथा (संकलन किया) है । कहा भी है 'अहन्त अर्थागम का उपदेश देते हैं और निपुण गणधर उसे सूत्ररूपमें गूंथ देते है ।' इत्यादि । आजकल, पूर्वापर विरोध से रहित स्वतः प्रमाणभूत बत्तीस मूत्र उपलब्ध है: आचारांग आदि ग्यारह अंग (११) औपपातिक आदि बारह उपांग (१२) नन्दी आदि चार मूलमूत्र (४) बृहत्कल्प आदि चार छेद सूत्र (४) और एक आवश्यक सूत्र (१) [३२] | ગુજરાતી ભાષાનુવાદ તીર્થકર ભગવાને મૂળ અર્થાગમનો ઉપદેશ કર્યો હતે એ આગમને ગણધરેએ સૂત્ર રૂપમાં ગૂચ્ચાં ( સંકલિત કર્યા) છે. કહ્યું છે કે-“અહંનત અર્થાગમને ઉપદેશ કરે છે અને નિપુણ ગણધર તેને સૂત્રના રૂપમાં ગૂંથી દે છે.” ઈત્યાદિ. આજકાલ પૂર્વાપરવિરોધથી રહિત તથા સ્વતઃપ્રમાણભૂત એવા બત્રીસ સૂત્ર ઉપલબ્ધ થાય છે –આચારાંગ આદિ અગીઆર અંગ (૧૧), પપાતિક આદિ ૧૨ ઉપાંગ (૧૨), નન્દી આદિ ચાર મૂળ સૂત્રે (ક), બડ૯૫ આદિ ચાર છેદ સૂત્રે (४) मने मे मावश्य: सूत्र (१) ये मत्रीस थयां. (१)-यद्यपि प्रवचनं द्वादशाङ्गं तथाऽपि दृष्टिवादमूत्ररूपस्य द्वादशस्याङ्गस्याऽनुपलभ्यमानतयाऽङ्गमूत्राण्येकादशेत्युक्तम् ।। यो तो प्रवचन के बारह अंग हैं किन्तु बारहवां दृष्टिवाद अंग आजकल उपलब्ध नहीं हैं इसीसे यहाँ अंग ग्यारह ही कहे हैं । પ્રવચનનાં તે ૧૨ અંગ છે, પરંતુ બારમું દષ્ટિવાદ અંગ આજકાલ મળતું નથી, तेथी मही-१११ गया छ, ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy