SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ॥ श्री वीतरागाय नमः ॥ जैनाचार्य-जैनधर्मदिवाकर-पूज्य-श्रीघासीलाल-तिविरचितयाअगारधर्मसञ्जीवन्याख्यया व्याख्यया समलङ्कृतं श्री उपासकदशाङसत्रम् ॥ मङ्गलाचरणम् ॥ श्रीसिद्धराजं स्थिरसिद्धिराज्य प्रदं गतं सिद्धिगतिं विशुद्धम् । निरञ्जनं शाश्वतसौधमध्ये, विराजमानं सततं नमामि ॥१॥ नम्रीभूतपुरन्दरादिमुकुटभ्राजन्मणिच्छायया, चित्रानन्दकरी सदा भगवतो यस्याडिलक्ष्मीः परा। सद्विज्ञाननिरन्तसिन्धुलहरीमग्नाः स्वकर्मक्षयं, कृत्वाऽनन्तसुखस्य धाम भविनः प्रापुः श्रये तं जिनम् ॥२॥ संसारसिन्धुसन्तापावर्त्तसंपतितान् जनान् । त्राता योऽनुपमस्तस्मै वीराय महते नमः ॥३॥ श्रीसुधर्मा महावीर,-लब्धरत्नोज्ज्वलो गणी । निबबन्ध तदुक्तार्थ, नमस्तस्मै दयालवे ॥४॥ अर्थतत्करुणालब्ध,-विवेकामृतबिन्दुना । उपासकदशाव्याख्या, घासीलालेन तन्यते ॥५॥ इह खलु भगवतीर्थङ्करोपदिष्टमर्थ रूपमागममुपादाय गणधराः सूत्ररूपेण जग्रन्थुः । उक्तञ्च "अत्थं भासह अरिहा, सुत्तं गंथंति गणहरा णिउणा" इत्यादि। ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy