SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ.१ सू. ११ धर्म. अगारधर्मस्वरूपवर्णनम् १५१ [ धर्मकथामूलम् ] भगारधम्म दुवालसविहं आइक्खइ, तंजहा-पंच अणुव्बयाई, तिणि गुणबयाई, चत्तारि सिक्खाबयाई ।।पंच अणुव्वयाई, तंजहा-थूलाओ पाणाइवायामो वेरमणं, थूलाओ मुसावायाओ वेरमणं, थूलाओ अदिभादाणाओ वेरमणं, सदारसंतोसे, इच्छापरिमाणे। तिणि गुणव्वयाई, तंजहा-अणत्यदंडवेरमणं, दिसिब्वयं, उवभोगपरिभोगपरिमाणं । चत्तारि सिक्खावयाई, तंजहा-सामाइयं, देसावगासियं, पोसहोवासे, अतिहिसंविभागे, अपच्छिमा-मारणंतिया-संलेहणा-झूसणा-राहणा, अयमाउसो ! अगारसामइए धम्मे पण्णत्ते, एयस्स धम्मस्स सिक्खाए उवहिए समणोवासए वा समणोवासिया वा विहरमाणे आणाए आराहए भवइ ॥" । [ धर्मकथाछाया ] भगारधर्म द्वादशविधमाख्याति, तद्यथा-पश्चाणुव्रतानि, त्रीणि गुणव्रतानि, बस्वारि शिक्षाव्रतानि । पञ्चाणुव्रतानि, तद्यथा स्थूलात्माणातिपाताद्विरमणं, स्थूलान्मृषावादाद्विरमणं, स्थूलाददत्तादानाद्विरमणं, स्वदारसन्तोषः, इच्छापरिमाणः । त्रीणि गुणव्रतानि, तद्यथा-अनर्थदण्डविरमणं,दिग्वतम् , उपभोग-परिभोगपरिमाणम् । चत्वारि शिक्षाव्रतानि, तद्यथा-सामायिकं, देशावकाशिकं, पोषधोपवासः, अतिथिसंविभागः, अपश्चिमा मारणान्तिकी संलेखना-जोषणा-राधना, भयमामुष्मन् ! भगारसामयिको धर्मः प्रज्ञप्तः, एतस्य धर्मस्य शिक्षायामुपस्थितः, श्रमणोपासको वा श्रमणोपासिका वा विहरमाण आज्ञाया आराधको भवति ।" इतिच्छाया । शिक्षायाम् आसेवने उपस्थितः उद्युक्तः, निर्गन्थः साधुः, निर्ग्रन्थी साध्वी, " साध्वीपक्षे च उपस्थितपदार्थों लिङ्गव्यत्ययेन सम्बन्धनीयः" विहरमाणः-विवरन् आज्ञाया:सर्वज्ञोपदेशस्य आराधकः=पालको भवतीति । इत्थमनगारधर्ममभिधाय संपत्यगारधर्म दर्शयतिजो साधु या साध्वी इस भगवत्प्रणीत धर्मके पालन करने में सदा उद्योगशील रहता हुआ विचरता है वही (साधु-साध्वी) सर्वज्ञ भगवान्की आज्ञाका आराधक होता है। इस प्रकार अनगारधर्मका निरूपण करके अब अगारधर्म (श्रावक-धर्म) दिखलाते हैવામાં સદા ઉદ્યોગશીલ રહીને વિચારે છે તે સાધુ-સાધ્વી) સર્વજ્ઞ ભગવાનની આજ્ઞાનાં આરાધક છે. એ પ્રમાણે અનુગાર ધર્મનું નિરૂપણ કરીને હવે અગાર ધર્મ (શ્રાવક ધર્મ) मताव छ: ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy