SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ उपासकदशासूत्रे [ धर्मकथामूलम् ] सव्वाओ राइभोयणाओ वेरमणं। अयमाउसो ! अणगारसामइए धम्मे पण्णते, एयस्य धम्मस्स सिक्खाए उवहिए निग्गंथे वा निग्गंथी वा विहरमाणे आणाए आराहए भवति ॥ [ धर्मकथाछाया ] अयमायुष्मन् ! अनगारसामयिको धर्मः, प्रज्ञप्तः, एतस्य धर्मस्य शिक्षायामुपस्थितो निर्ग्रन्थो वा निर्ग्रन्थी वा विहरमाण आज्ञाया आराधको भवति । अदत्तादानात्=न दत्तमदत्तं देवगुरु-भूप-गाथापति-साधर्मिकेरननुज्ञातं तस्याऽऽदानं ग्रहणं तस्मात् ।३। मैथुनात्-मिथुनेन=स्त्रीपुंसाभ्यां निवृत्तं कर्म मैथुनं-कामक्रीडालक्षणं तस्मात् । ४ । परिग्रहात्=परि=सर्वतोभावेन गृह्यते=जन्मजरामरणादिजनितैर्दुःखैर्वेष्टयत आत्मानेनेति, परिगृह्य ते=समूर्छ रवीक्रियत इति वा परिग्रहः धर्मोपकरणभिन्नं समित्यर्थस्तरमात्।५। रात्रिभोजनात् रात्रौ भोजनं -रात्रिभोजनं तस्मात् । ६ ॥ अयम् उपर्युक्तः सर्वविधप्राणातिपातविरमणादिलक्षणः, आयुष्मन् ! हे चिरजीविन् ! अनगारसामयिकः अनगाराणां साधूनां समयेसिद्धान्ते, यद्वा आचारे भवः, धर्मः प्रज्ञप्तः प्रणीतः । एतस्य उक्तलक्षणस्य धर्मस्य मृषावादसे निवृत्त हो जाना (२), तीन करण तीन योगसे देव, गुरु, राजा, गाथापति और साधर्मीके द्वारा न दिये हुए पदार्थको ग्रहण कर नेरूप अदत्तादानसे विरत हो जाना (३), तीन करण तीन योगसे मैथुनसे निवृत्त हो जाना (४), जिसके निमित्तसे आत्मा जन्म जरा मरणादि दुखोंसे व्याप्त होता है, अथवा जिसको जीव ममत्व-परिणाम के द्वारा ग्रहण करता है उसे परिग्रह कहते है। धर्मके उपकरणों के अतिरिक्त सब पदार्थ परिग्रह है। उस परिग्रहसे तीन करण तीन योगसे निवृत्त हो जाना (५), तीन करण तीन योगसे रात्रि भोजनसे विरत -- हो जाना (६), यह सब अनगारधर्म भगवान्ने प्रतिपादन किया है। ત્રણ વેગે દેવ, ગુરૂ, રાજા. ગાથાપાત અને સાધમીંઢારા ન અપાયેલા પદાર્થનું ગ્રહણ કરવું એવા અદત્તાદાનથી વિરત થવું (૩) ત્રણ કરણ ત્રણ ગે મૈથુનથી નિવૃત્ત થવું (૪, જેના નિમિત્તથી આત્મા જન્મ જરા મરણાદિ દુઃખેથી વ્યાપ્ત થાય છે, અથવા જેને જીવ મમત્વ-પરિણામે કરીને ગ્રહણ કરે છે, તેને પરિગ્રહ કહે છે. ધર્મનાં ઉપ કરણે સિવાયના બધા પદાર્થો પરિગ્રહ છે. એ પરિગ્રહથી ત્રણ કિરણ ત્રણ ગે નિવૃ થઈ જવું. (૫), ત્રણ કરણ ત્રણ રાત્રિભોજનથી વિરત થવું (૬), એ બધે અનગાર ધર. ભગવાને પ્રતિપાદન કર્યો છે. જે સાધુ યા સાધ્વી એ ભગવદ્ભણત ધર્મનું પાલન કર ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy