SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ मञ्जीवनी टीका अ. १ मू. ११ अनगारधर्मस्वरूपवर्णनम् [ धर्मकथामूलम् ] भादाणाओ वेरमणं, सव्वाओ मेहुणाओ वेरमणं, सव्वाओ परिग्गहाओ वेरमणं, [धर्मकथाछाया ] रमणं,सर्वस्मान्मेथुनाद्विरमणं, सर्वस्मात्परिग्रहाद्विरमणं, सर्वस्माद्रात्रिभोजनाद्विरमणम् मात्मपरिणामेनेत्यर्थः। मुण्डमुण्डनंसोऽस्यास्तीति मुण्डधर्मयोगान्मुण्डित इत्यर्थः, तत्र व्यतो मुण्डितो मस्तककेशापनयनयुक्तोः भावतच रागद्वेषापनयनयुक्तो भूत्वा पगारात गृहात् गृहं परित्यज्येत्यर्थः, अनगारितां साधुत्वं मव्रजति प्रकर्षण समस्तममत्वपरित्यागपूर्वकं स्वीकरोति । मत्रज्योत्तरं च यः साधुधर्मस्तं समासेनाह'सर्वे' त्यादि-सर्वस्मात् करणत्रिक-योगत्रिकस्वरूपात माणातिपातात्माणाःस्पर्शनेन्द्रियादयःसन्त्येषामितिप्राणा: एकेन्द्रियादयो जीवास्तेषामतिपातो-वियो मनं हिंसनमित्यर्थस्तस्माद्विरमणं निवर्तनम् ।१। सर्वस्माम्=पागुक्तरूपात् (एवमग्रेऽपि) मृषावादात्-मिथ्याभाषणाद् विरमणमिति माग्वत् , एवमग्रेऽपि । २ । १ 'मुडि खण्डने' अस्माद्भावे घम् । २ 'अर्श आदिभ्योऽच' इत्यच । ३ 'ल्यबलोपे कर्मण्यधिकरणे च' इति पञ्चमी ।। ___ १ इहापि-अर्श आदित्वादेवाच । । का अर्थ 'द्रव्यसे' ऐसा लेना चाहिए और 'सव्वात्ताओ का अर्थ 'भावसे ऐसा लेना चाहिए। द्रव्यसे मस्तकके केशोंको अगल कर देना भावसे रागावेषको हर करना मुंडन कहलाता है। इस प्रकार मुण्डित होकर गृहका त्याग कर जो साधुपना स्वीकार करता है-प्रव्रज्या धारण करता है, और प्रव्रज्याके पश्चात जिस धर्मका पालन करता है उस साधु-धर्मका संक्षिप्त स्वरूप सत्रकार प्रतिपादन करते है हे आयुष्मन् ! तीन करण, तीन योगसे एकेन्द्रिय आदि समस्त माणियोंकी हिंसासे निवृत्त हो जाना (१), तीन करण तीन योगसे પણું અને ભાવથી પણ અથવા સદનને અર્થ વ્યથી” એમ કરવું જોઇએ. અને सव्वत्ताओन। अर्थ 'माया' मेम ७२ मे. ૨ દ્રવ્યથી મસ્તકના કેશને દુર કરવા અને ભાવથી રાગદ્વેષને દૂર કરવા, એ મુંડન 'કહેવાય છે. એ પ્રમાણે મુંડિત થઇને ઘરનો ત્યાગ કરી જે સાધુપણું સ્વીકારે છે–પ્રવ્રજના ધારણ કરે છે અને પ્રઢત્યા પછી જે ધર્મનું પાલન કરે છે તે સાધુધર્મનું સંક્ષિપ્ત સ્વરૂપે સૂત્રકાર પ્રતિપાદન કરે છે. હૈ આયુમન ! ત્રા, કરણ, ત્રણ યુગથી એકેન્દ્રિય ખાદિ બધા પ્રાણીઓની હિંસાથી નિવૃત્ત થઈ જવું (૧), ત્રણ કરવું , ગે મૃષાવાદથી નિવૃત્ત થવું (૨), ત્રણ કરણ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy