SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Prernadaari टीका अ० १ सू० ११ धर्म० अनगारधर्मस्वरूपवर्णनम् १४७ [ धर्मकथामूलम् ] धम्मो ताव - इह खलु सव्वओ सव्वत्ताए मुंडे भवित्ता अगाराओ अणगारियं पव्त्रयह [ धर्मकथाछाया ] धर्मस्तावत्-इह खलु सर्वतः सर्वात्मना मुण्डो भूत्वा अगारतोऽनगारितां मव्रजति, यथाच=येन प्रकारेण च, परिहीणकर्माणः = परिहीगानि = विनष्टानि कर्माणि येषां ते, सिद्धाः=माग्व्याख्यातस्त्ररूपाः, सिद्धालयं = लोकान्तक्षेत्रलक्षणं स्थानम्, उपयन्ति = प्राप्नुवन्ति तथा भगवान् परिकथयतीति पूर्वेणान्वयः || ६ || 'तमेवे 'ति - तमेव = पूर्वोक्तमेव धर्मे द्विविधं द्विप्रकारम् आख्याति = उपदिशति । तद्यथातत्= धर्मद्वैविध्यं यथा यथाऽऽख्याति तथोच्यते, - इत्यर्थः । अगारधर्मः, न गच्छन्तीत्यगाः=वृक्षास्तानर्थात् पुष्पितफलितत्व। दिसाम्यात्तत्तुलनामृच्छति =पातीति यद्वा न गीर्यन्ते निवासस्थानपाप्स्या न निवासादिक्केशग्रस्ता भवन्ति मनुष्या यस्मिन्नित्यगारं = गृहं तात्स्थ्यादगारा गृहस्थाः - आधाराधेययोरभेदोपचारात् 'गृहा दारा' इत्यादिवत्, यद्वा-अगारमस्त्येपामित्यर्थे 'अर्श आदिभ्योऽच' इति मत्वर्थीयाच्प्रत्ययान्तत्वात् तेषां धर्मः = पूर्वोक्तस्वरूपः । चकिञ्च - अनगारधर्म m । जो गमन न करे उसे अग (वृक्ष) कहते हैं । अग (वृक्ष) में पुष्पितपना फलितपना आदि होते हैं, इस सदृशताको लेकर ही घरको अगार कहते हैं, अथवा जिसमें रह कर मनुष्य निवास आदिके कष्टोंको नहीं पाता उसे अगार (घर) कहते हैं । घर आगार है और उसमें निवास करने वाला है । यहां आधार और आधेयका उपचार से अभेद है, इसलिए अगार (घर) में रहने वालेको भी अगार कहा गया है । जैसे कहीं-कहीं स्त्रीको ही 'गृह' कह दिया जाता है । अथवा 'अगार (घर) हैं जिनके' ऐसो भी व्युत्पत्ति हो सकती हैं। अस्तु । गृहस्थोंके धर्मको अगारधर्म कहते हैं । थे गमन न धेरै तेने माग (वृक्ष) उडे छे. वृक्षमां पुष्यितयशु, ईक्षितपशु, वगेरे હોય છે, એ સરખાપણાને કારણે જ ઘરને પણ અગાર કરે છે; અથવા જેમાં રહીને મનુષ્ય નિવાસ આદિનાં કષ્ટાને પામતા નથી, તેને અગાર (ઘર) કહે છે. ઘર આધાર છે, અને તેમાં નિવાસ કરનાર આધેય છે. અહીં આધાર અને આધેયના ઉપચારથી અભેદ છે, તેથી અગાર (ઘર)માં રહેનારાને પણ અગાર કહેવામાં આવ્યા છે. જેમ ક્યાંય-કયાંય સ્ક્રીન જ ‘ગૃહ' કહેવામાં આવે છે અથવા અગાર (ધર) છે જેને’એવી व्युत्पत्ति यह हे छे. मस्तु गृहस्थीना धर्मने भगार-धर्म हे . ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy