SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ उपासकदशास्त्रे [धर्मकथामूलम् ] भट्टदुट्टियचित्ता जह जीवा दुक्खसागरमुर्वेति । जह वेरग्गमुवगया, कम्मसमुग्गं विहाडेति ॥ ५॥जह रागेण कडाणं, कम्माणं पावओ फलविवागो । जह य परिहीणकम्मा, सिद्धा सिद्धालयमुर्विति ॥६॥ । तमेव धम्म दुविहं आइक्खइ, तंजहा-अगारधम्म, अणगारधम्मं च । अनगार [धर्मकथाछाया ] . "आर्त्तदुर्घटितचित्ता यथा जीवा दुःखसागरमुपयन्ति । यथा वैराग्य मुपगताः कर्मसमुद्रं विघाटयन्ति ॥ ५ ॥ यथा रागेण कृतानां कर्मणां पापकः फलविपाकः । यथा च परिहीणकर्माणः सिद्धाः सिद्धालयमुपयन्ति ॥६॥ __ तमेव धर्म द्विविधमाख्याति, तद्यथा-अगारधर्मः, अनगारधर्मश्च । अनगार अनवस्थितं चित्तं येषां तादृशाः, 'अट्टा अट्टियचित्ता' इति पाठान्तरपक्षे तु 'आर्तादार्तितचित्ताः' इतिच्छाया, तत्र-आतत आध्यानाद् आतितं-पीडितं चित्तं येषां ते, 'अनियट्टियचित्ता' इति पाठान्तरपक्षे 'आर्त्तन्यदितचित्ताः' इतिच्छाया, तत्र आतीनां पीडानां समूह आः तेन नितरामर्दितं दुखितं, यद्वा विचलितं चित्तं येषां ते, यथा च जीवाः दुःखसागरं दुःखरूपं समुद्रम् उपयन्ति प्राप्नुवन्ति यथा च वैराग्यम् उपगताः प्राप्ताः कर्मसमुग्दं कर्मणां समुन्दं मञ्जूषां कर्मराशिमिति यावत् विघाटयन्ति त्रोटयन्ति-नाशयन्तीति यावत् । यथा च रागेण आसक्त्या कृतानां संपादितानां कर्मणां फलविषाकः फलपरिणामः पापक:=पापमयः । १-आतिः सञ्जाताऽस्येति-'आर्तितं'-तारकादित्वादितच । होते है, जिस प्रकार जीव दुःखोंके समुद्र में डूबते हैं, जिस प्रकार वैराग्य प्राप्त करके कमें के समूहको नष्ट कर डालते हैं, जिस प्रकार रागसे उपार्जित किये हुए कर्म पापरूप फल देते हैं, जिस प्रकार समस्त काँसे रहित सिद्ध भगवान् सिद्धगतिको प्राप्त होते हैं, भगवान इन सषका वर्णन करते हैं। भगवान् पूर्वोक्त धर्मको दो प्रकार से निरूपण करते हैं-एक अगारधर्म दूसरा अनगारधर्म । સમૂહને નાશ કરી નાંખે છે, જે પ્રકારે રાગથી ઉપાજિત કમ પાપરૂપ ફળ આપે છે. જે પ્રકારે બધાં કર્મોથી રહિત સિદ્ધ ભગવાન્ સિદ્ધગતિને પ્રાપ્ત થાય છે, ભગવાન એ બધાનું વર્ણન કરે છે. ભગવાન પૂર્વોક્ત ધર્મને બે પ્રકારને નિરૂપે છે–એક અગાર-ધર્મ, બીજે अना२-धम. ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy