SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १४२ . उपासकदशाङ्गसूत्रे [ धर्म कथामूलम् ]. माइल्याए, णियडिल्लयाए, अलियवयणेणं, उकंचणयाए, वंचणयाए । माणुस्सेस [धर्मकथाछाया ] निकृतिमत्तया अलीकवचनेन, उत्कुश्चनया, वश्चनया । मनुष्येषु प्रकृतिभद्रतया, जीवास्तैर्यग्योनिकतायाः कर्म प्रकुर्वन्ति, तैर्यग्योनिकतायाः कर्म प्रकृत्य" इत्येवं. रूपया वाक्यपद्धत्येत्यर्थः। एवमग्रेऽपि यथोचितशब्दपरिवर्तनया वाक्यपद्धतिः स्वयं प्रकल्पनीया । तैर्यग्योनिकेषु-तिर्यग्योनिभवजीवेषु "उपपद्यन्ते, तद्यथा" इति पदद्वयं सर्वत्रयोज्यम् । मायितया माया परप्रतारणबुद्धिःसैषामस्तीति मायिनस्तदावो मायिता तया, तदयुक्तयेत्यभिप्रायः, अस्य निकृतिमत्तयेत्यनेन सम्बन्धः। 'मायावितया' 'मायिकतया' इतिच्छायाद्वयपक्षेऽप्ययमेवार्थी ज्ञेयः। निकृतिमत्तया निकृति मायासंवरणार्थ मायान्तस्करणं सैषामस्तीति निकृतिमन्तस्तद्भावो निकृतिमत्ता तया (१)। अलीकवचनेन असत्यभाषणेन (२)। उत्कुञ्चनया उत्कुश्चन= उत्कोचः (रिश्वत, घूस) इतिभाषाप्रसिद्धति यावत् , तया (३)। वञ्चनया साक्षात्मतारणया (४) । अन्यत्र तु मायिता, गृढमायिता-ऽलीकवचनं, कूटतौलनकूटप्रमाणे चेत्येवं स्थानचतुष्टयमुपलभ्यते । मनुष्यजीवेषु पुनः कैश्चतुर्भिः स्थानरुप्तधन्ते ?, तदर्शयितुमाह-'मनुष्ये'–ष्वित्यादि, प्रकृतिभद्रतया प्रकृत्या स्वभावेन भद्राः=सरलास्तद्भावः प्रकृतिभद्रता तया (१) । प्रकृतिविनीततया स्वभावतो और काल करके तिर्यच होता है। वे चार स्थान इस प्रकार है(१) मायावी होकर अर्थात् दूसरोंको ठगनेकी बुद्धि रख कर एक मायाको ढाकनेके लिए पुनः मायाचार करनेसे, (२) मृषावाद वोलनेसे, (३) रिश्वत (घूस) लेनेसे, (४) वञ्चना-साक्षात् ठगाई करनेसे । कहीं-कहीं-'माया, गूढमाया, असत्य बोलना और खोटा नापनातोलना' इस प्रकार भी चार स्थान पाये जाते हैं। ___ इसी प्रकार चार स्थानोंसे जीव मनुष्य-आयुकर्म बांधता है તિર્યંચ થાય છે. તે ચાર સ્થાન આ પ્રમાણે છે: (૧) માયાવી થઈને અર્થાત બીજા એને ઠગવાની બુદ્ધિ રાખીને માયાને છુપાવવાને પુનઃ માયાચાર કરવાથી, (२) भृपावाद मासाथी, (3) ain पाथी, (४) वयना-छतरपी ४२वाया. us । २५णे "माया, मूढ माया, असत्य मोसj भने मोरा त-भा५ ४२१" मे પ્રમાણે પણ ચાર સ્થાન માલુમ પડે છે. એ પ્રમાણે ચાર સ્થાનેથી જીવ મનુષ્ય-આયુકર્મ બાંધે છે અને કાળ કરીને ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy