SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ टीका अ.१ सू.११ धर्म० नरकादिगतिप्राप्तिस्थान (४) निरूपणम् १११ 1 [धर्मकथा मूलम् ] णेरइयत्ताए कम्मं पकरेत्ता णेरइएसु उपयज्जंति, संजहा-महारंभयाए, महापरिग्मयाए, पंचिंदियवहेणं, कुणिमाहारेणं । एवं एएणं अभिलावेणं तिरिक्खजोणिएस [ धर्मकथाछाया ] नैरयिकतायाःकर्म प्रकृत्यनैरयिकेषु उपपद्यन्ते, तद्यथा-महारम्भतया, महापरिग्रहतया, पश्चेन्द्रियवधेन, कुणपाहारेण । एवमेतेनाभिलापेन तैर्यग्योनिकेषु मायितया पुनः प्रकारान्तरेण वक्तुमाह'त'मिति-तं-धर्मम् । एव-अग्रे वक्ष्यमाणरीत्या। खलु-निश्चयेन । स्थान:प्रकारैः। नैरयिकतायाः नारकित्वस्य । प्रकुर्वन्तिबध्नन्ति । प्रकृत्यबद्ध्वा, नारकनाम-गोत्रे कर्मणी बद्ध्वा मृतः समित्यर्थः । एवं मनुष्यादिष्वपि संगमनीयम् । नैरयिकेषु-निरयभवेषु नारकजीवेष्वित्यर्थः । उपपद्यन्ते उत्पन्ना भवन्ति । तद्यथातान्येव चत्वारि स्थानानि दर्शयति-महारम्भतया महान् आरम्भः पञ्चेन्द्रियादिव. धबहुलः सर शोषणोष्ट्राश्वादिवाहनादिरूपो येषां, तद्भावो महारम्भता, तया (१)। महापरिग्रहत या महान् परिग्रहः धनधान्यादिममत्वं येषां तद्भावो महापरिग्रहता तया (२)। पश्चन्द्रियवधेन-मनुष्यतिर्यकप्राणनाशनेन (३)। कुणपाहारेण मांसभक्षणेन (४)। एवमेतेनाभिलापेन इत्थमनेनैव क्रमेण-"एवं खलु चतुर्भिःस्थामैं । दूसरी तरहसे धर्मका व्याख्यान करते हैं चार स्थानोंसे जीव नरकका आयुकर्म बांधता है और काल करके नारकी में उत्पन्न होता है । वे चार स्थान इस प्रकार हैं(१) महा आरंभ करनेसे-जिसमें पंचेन्द्रिय आदिका वध होता हो ऐसे तालाव सुखाने आदिसे, (२) महापरिग्रह रखनेसे अर्थात् धनधान्य आदिमें तीव्रतर लालसा रखनेसे, (३) मनुष्य तियंच आदि पंचेन्द्रिय का वध करनेसे, (४) मांस-भक्षण करनेसे । इसी प्रकार चार स्थानोंसे जीव तिर्यच-आयुकर्म बोधता है હવે બીજી રીતે ધર્મનું વ્યાખ્યાન કરીએ છીએ – ચાર સ્થાનેથી છવ નરકનું આયુકર્મ બાંધે છે અને કાળ કરીને નારકીમાં ઉત્પન્ન થાય છે. તે ચાર સ્થાન આ પ્રમાણે –(૧) મહાઆરંભ કરવાથી–જેમાં પંચુંદ્વિય આદિને વધ થતું હોય એવાં તલાવ સુકાવવાં વગેરેથી, (૨) મહાપરિગ્રહ રાખવાથી અર્થાત્ ધન ધાન્ય આદિમાં તીવ્રતર લાલસા રાખવાથી, (૩) મનુષ્ય તિર્યંચ આદિ પચેંદ્રિયને વધ કરવાથી, (૪) માંસ ભક્ષણ કરવાથી આ પ્રમાણે ચાર સ્થાનેથી જીવ તિર્યંચ-આયુકર્મ બાંધે છે અને કાળ કરીને ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy