SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ उपासकदाजपत्र [ धर्मकथामूलम् ] . विराइयवच्छा जाव पभासेमाणा, कप्पोवगा, गतिकल्लाणा, ठिइकल्लाणा, आगमेसिभक्षा जाव पडिरूवा। तमाइक्खइ-एवं खलु चउहि ठाणेहिं जीवा जेरइयत्ताए कम्मं पकरेंति, ३ 'जाव' शब्दात्-'पासादीया, दरिसणिज्जा, अभिरुवा' इति दृश्यम् । [ धर्मकथाछाया ] चिरस्थितिकाः, हारविराजितवक्षसः यावत्मभासयन्तः, कल्पोपगा गतिकल्याणा: स्थितिकल्याणा आगमिष्यद्भद्रा यावत्मतिरूपाः।। तमाख्याति-एवं खलु चतुर्भिः स्थानर्जीवा नैरयिकतायाः कर्म प्रकुर्वन्ति, भवशिष्टाः प्रसिद्धार्थकाः। दिव्येन संघातेनेत्यादिषु करणार्थ तृतीया, करणत्वं चोद्योतनादिक्रियापेक्षया। उधोतयन्ता प्रकाशयन्तः, प्रभासयन्तः प्रकर्षण शोभयन्तः । कल्पोपगा: कल्पः इन्द्रसामानिकत्रायस्त्रिंशादिव्यवहारस्वरूप आचारस्तमुपगताः प्राप्ताः-सौधर्मादिदेवलोकवासिनो वैमानिका देवाः । गतिकल्याणाः= गतिर्देवगतिः सैव तया वा कल्याणं येषां ते । स्थिनिकल्याणाः स्थितिस्त्रयस्त्रिशत्सागरोपमलक्षणा सैव कल्याणं येषां ते। अत एव आगमिष्यद्भद्रा: आगमिष्यति भविष्यति काले भद्रं-सिद्धिप्राप्तिलक्षणं येषां ते । 'याव'-दिति, अत्रत्य-'जाव' शब्दवाच्याः प्रासादीयादयः प्राग्व्याख्याताः। १ 'मासादीयाः, दर्शनीयाः, अभिरूपाः, प्रतिरूपाः । इति ज्ञेयम् । उद्योतित करते हुए, प्रकाशित करते हुए, प्रभासित (प्रभायुक्त) करते हुए, इंद्र सामानिक त्रायस्त्रिंश आदिके व्यवहार के अनुकूल आचरण करनेवाले वैमानिक देव होते हैं। देवगति ही कल्याणरूप है, अथवा देवगतिसे उनका कल्याण होता है, वे अनुत्तर विमानोंमें उत्कृष्ट तेंतीस सागर तक स्थित रह सकते हैं इसलिए वे स्थितिकल्याण हैं, भविष्य कालमें मुक्तिरूप भद्र (कल्याण) को प्राप्त करते है। तथा प्रासादीय, दर्शनीय, अभिरूप और प्रतिरूप होते है। ઉદ્યોતયુક્ત કરનારા, પ્રકાશિત (પ્રભાયુક્ત) કરનારા, ઈદ્ર સામાનિક ત્રાયઅિંશ આદિના વ્યવહારને અનુકૂળ આચરણ કરનારા વૈમાનિક દેવ થાય છે. દેવ ગતિ જ કલ્યાણરૂપ છે, અથવા દેવગતિથી એમનું કલ્યાણ થાય છે. તેઓ અનુત્તર વિમાનમાં ઉત્કૃષ્ટ તેત્રીસ સુધી સ્થિત રહી શકે છે, તેથી તેઓ સ્થિતિકલ્યાણ છે, ભવિષ્ય કાળમાં ભદ્ર (Healt)ने त २ छ, तथा प्रासाटीय, हनीय. मनि३५ भने प्रति३५ छ. . ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy