SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ. १ मू. ११ धर्म नरकादिगतिमाप्तिस्थान १३९ विराजितवक्षसाहारः = मौक्तिकादिमालाभिर्विराजितं शोभितं वक्षः = उरःस्थलं येषां ते । 'याव'दिति-अत्रत्येन 'जाव' शब्देन-“कडगतुडियर्थभियभुया, अंगयकुंडलमद्धगंडयालकण्णणिपीढधरा, विचित्तहत्याभरणा, दिव्वेणं संघाएणं, दिव्वेणं संठाणेणं, दिव्वाए इड्ढीए, दिव्याए पभाए, दिव्वाए छायाए' दिवाए अञ्चीए, दिव्वेणं तेएणं, दिवाए लेसाए दस दिसाओ उज्जोवेमाणा" इत्येषां संग्रहः, तच्छाया च-" कटकत्रुटितस्तम्भितभुजा अङ्गदकुण्डलार्द्धगण्डपालकर्णनिपीडधरा विचित्रहस्ताभरणा दिव्येन सङ्घातेन, दिव्येन संस्थानेन, दिव्यया ऋद्रया, दिव्येन तेजसा, दिव्यया लेश्यया दश दिश उद्योतयन्तः" इति, तत्र 'कटके'-ति-कटकाः बलयाः, त्रुटितानिबाहुरक्षिकास्तैः स्तम्भिताः स्तब्धीकृताः भुजा येषां ते । 'अंगदे'-ति-अङ्गदानि केयूराणि, कुण्डलानि कर्णभूषणतया प्रसिद्धानि, अर्द्धगण्डपालानि-कुण्डलाकाराणि विस्तृतानि गोकुलाख्यान्याभरणानि, कर्णनिपीडानि= कुण्डलादिभिन्नानि कर्णासक्तान्याभरणानि, तेषां धराः धारकाः। 'विचित्रे'-तिविचित्राणि नानारूपाणि हस्ताभरणानि अङ्गलीयकादीनि येषां ते। दिव्येनअलौकिकेन । संघातेन शरीररचनया । संस्थानेन=अवयवसनिवेशविशेषेण । महाद्युतिवाले, महाबलवाले, महायशवाले, महानुभाग और दूरगतिक (अनुत्तर देव) होते हैं । उनके वक्षस्थलमें मोतियों आदि की मालाएँ शोभायमान होती हैं, उनकी भुजाएँ कड़े और त्रुटित (बाहुओंका एक गहना) से स्तंभित सी हो जाती हैं, वे अंगद (भुजवन्ध), कुण्डल, अर्द्धगण्डपाल (गोकुल नामक आभूषण-विशेष) कर्णनिपीर (कानका आभूषण-कर्णफूल) को धारण करते हैं, हाथों में चित्रविचित्र प्रकारके गहने पहनते हैं, दिव्य संघात (शरीरकी रचना), दिव्य संस्थान (शरीरकी आकृति), दिव्य ऋद्धि, दिव्य कान्ति, दिव्य छाया, दिव्य दीप्ति, दिव्य तेज और दिव्य लेश्यासे दशों दिशाओंको ઋદ્ધિવાળા, મહાતિવાળા, મહાબળવાળા, મહાયશવાળા મહાનુભાગ, અને પ્રગતિક (અનુત્તરદેવ) થાય છે. એમના વક્ષસ્થળમાં મતી આદિની માળાએ શોભે છે, એમની ભુજાઓ કડાં અને બાહુબ ધ (બાહ પર બાંધવાનાં ઘરેણુ)થી ખંભિત સરખી થઈ છે. तो मग ( सुध), दुस, म पास (गाज नाममासूषणविशेष), ४. 'નિપડ (કાનનું ઘરેણું–કર્ણફૂલ)ને ધારણ કરે છે, હાથમાં ચિત્ર-વિચિત્ર પ્રકારનાં घरेला परे छे, दिव्य संघात (शरीरनी श्यना), हिय संस्थान (शरीरनी माति), દિવ્ય ત્રાદ્ધિ, દિવ્ય કાન્તિ, દિવ્ય છાયા, દિવ્ય દીપ્તિ દિવ્ય સ્થાથી દશે દિશાઓને ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy