SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ उपासकदशाइस्त्रे - [धर्मकथामूलम्] गइएमु चिरटिइएम। ते णं तत्थ देवा भवंति महिड्या जाव चिरटिइया हार २ 'जाव' शब्दात्-'महज्जुइया, महाबला, महाजसा, महाणुभागा, दूरगइया' इति दृश्यम् । [ धर्मकथाछाया ] महासौख्येषु दूरगतिकेषु चिरस्थितिकेषु । ते खलु तत्र देवा भवन्ति महदिका यावत् पूर्वाजितानां कर्मणां परिशेषेण, अन्यतरेषु अन्यतमेषु देवलोकेषु देवभनेषु, देवत्वेन देवभावेन उपपत्तारः उपपन्नाः भवन्ति । कीदृशेषु देवलोकेषु ? इत्याहमहद्धि केषु-महती-विमानपरिवारादिसंपन्नतया विशाला ऋद्धिः दिव्या सुखसम्पत् येषु तादृशेषु । ' याव'-दिति-अत्रत्येन जाव'-शन्देन 'महाद्युतिकेषु , महावलेषु, महायशस्सु, महानुभागेषु, इति शब्दा ग्राह्याः। व्याख्या स्पष्टा । महासौख्येषु महत् सौख्यं येषु तादृशेषु-उपशान्त कषायतया मनःसमाधिरूपविपुलमुखसंपन्नेषु । दूरगतिकेषु = अनुत्तरविमानादिषु, चिरस्थितिकेषु = चिरा बहुसागरोपमा स्थितियेषु तेषु । ते पूर्वोक्ताः पुण्यप्रकृतयो भदन्ताः खलु-निश्चयेन तत्र, कीदृशा भवन्ती? स्याह-'महद्धिका' इत्यादि । हार- १ महर्दिकाः 'महाद्युतिकाः,महाबलाः,महायशसः,महानुभागाः,दूरगतिकाः' इति ज्ञेयम् । अर्थात् निर्ग्रन्थ प्रवचनके आराधक महापुरुष, पूर्व भवके उपार्जित कुछ कर्मोंके अवशेष रह जानेसे उसी भवमें मुक्त नहीं होते वरन् देवलोकमें जाकर तथाविध वैमानिक देव होते हैं और फिर एकबार मनुष्य जन्म धारण करके मुक्त हो जाते हैं । इसीको स्पष्ट करते हैं कि-वे विमान परिवार आदिसे महान ऋद्धि वाले ('जाव'शब्दसे) महान् द्यति वाले, महान् बल वाले, महान् यश वाले, और महान् अनुभाग वाले, तथा जहाँ कषायोंके उपशान्त हो जाने के कारण मनकी समाधिरूप विपुल सुखवाले, और बहुत सागरोंकी स्थिति वाले, अनुत्तर विमान आदिमें उत्पन्न होते हैं। वे, महान् ऋद्धिवाले, મહાપુરૂષ, પૂર્વભવનાં ઉપાર્જિત કર્મો અવશેષ રહી જવાથી એજ ભવમાં મુકત નથી થતા, પરન્તુ દેવલેકમાં જઈને વૈમાનિક દેવ થાય છે. અને પછી એક વાર મનુષ્યજન્મ ધારણ કરી મુકત થઈ જાય છે. આ વાતને હવે વિશેષ સ્પષ્ટ કરે છે કે–તેઓ વિમાન પરિવાર આદિથી મહાન ઋદ્ધિવાળા, (“જાવ” શબ્દથી) મહાન શુતિવાળા, મહાન બળવાળા, મહાન યશવાળા, અને મહાનૂ અનુભાગવાળા, તથા જ્યાં કષાય -ઊપશાન્ત થઈ જવાને કારણે મનની સમાધિરૂપ વિપુલ સુખવાળા અને ઘણું સાગરાની સ્થિતિવાળા, અનુત્તર વિમાન આદિમાં ઉત્પન્ન થાય છે, એટલે તેઓ મહાન ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy