SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ.१ सू० ११ धर्म निर्ग्रन्थमवचनमहिमा १७ [धर्म कथामूलम् ] अण्णतरेसु देवलोएमु देवत्ताए उववत्तारो भवंति महिड्डिएमु जाव महामुक्खेसुदूर १ 'जाव' शब्दात्-'महज्जुइएमु, महाबलेसु, महाजसेमु, महाणुभाएम' इति दृश्यम् । [धर्मकथाछाया ] पूर्व कर्मावशेषेणान्यतरेषु देवलोकेषु देवतया उपपत्तारो भवन्ति-महर्दिकेषु यावत् -निर्याणम् अपुनरावृत्यासंसारात्मस्थानं तस्य मार्गः। अवितथम्-वितर्थ-मिथ्या तद्विपरीतं त्रिकालाबाधितमित्यर्थः। अविसन्धि व्यवच्छेदशून्यम् । सर्वदुःखप्रक्षीणमार्गः सर्वेभ्यो दुःखेभ्यः प्रक्षीणो मोक्षस्तस्य मार्गः। यतः सिद्धयादिमार्गस्ततश्च किम् ? इत्याह-इत्थम् अनेन प्रकारेण निर्ग्रन्थप्रवचनोक्तप्रकारेणेत्यर्थः, स्थिताः, जीवाः पाणिनः, सिध्यन्ति मोक्षगतिरूपामणिमादिरूपां वा सिद्धिं लभन्ते । बुध्यन्ते केवलज्ञानयुक्ता भवन्ति । मुच्यन्ते=मुक्ता भवन्ति-भवोपग्राहिभ्यः कर्मभ्य इत्यर्थात् । परिनिर्वान्ति=पारमार्थिकसुखयुक्ता भवन्ति सकलकर्मजन्यसन्तापविनिवृत्तेः । एत एव किं कुर्वन्ती ? त्याह- सर्वे'-ति, सर्वेषां दुःखानामन्तं नाश कुर्वन्ति । 'एके'-त्यादि-एका केवलमेकैव अर्चा भविष्यन्ती मनुष्यतनुर्येषां ते एकार्चाः सन्तः पुनरेके केचित् , भदन्ताः निर्ग्रन्थप्रवचनाराधकाः, पूर्व कर्मावशेषेण त्रिकालमें अवाधित है, कभी विच्छिन्न न होनावाला है, और समस्त दुःखोंके नाशका मार्ग है । इस-प्रवचनोक्त-प्रकारसे रहने वाले अर्थात् इसका पालन करने वाले प्राणी, अणिमा आदि सिद्धियोंको, अथवा मोक्षगतिरूप सिद्धि को प्राप्त करते हैं । केवलज्ञानी (सर्वज्ञ) होते हैं, कर्मोंसे मुक्त होते हैं । परमार्थिक सुखसे संपन्न होते हैं, क्योंकि उनका समस्त कर्म-जन्य सन्ताप दूर हो जाता है। इससे क्या होता है ? समस्त दुःखोंका अन्त करते हैं। और एकभवावतारी कितनेक भदन्त પ્રસ્થાન કરવાનો માર્ગ છે. ત્રિકાળમાં અબાધિત છે. કદી વિછિન ન થનારૂં છે, અને બધાં દુઃખેના નાશને માર્ગ છે. આ-પ્રવચનેક્ત–પ્રકારે રહેનારા અર્થાત્ એનું પાલન કરનારા પ્રાણ, અણિમા આદિ સિદ્ધિઓને, અથવા મોક્ષગતિરૂપ સિદ્ધિને પ્રાપ્ત કરે છે, કેવળ જ્ઞાની (સર્વશ) થાય છે, કર્મોથી મુક્ત થાય છે, પારમાર્થિક સુખથી સંપન્ન થાય છે, કારણકે એનો બધા કર્મજન્ય સંતાપ દૂર થઈ જાય છે. એથી શું થાય છે ? તે બધાં દુખેને અંત કરે છે. અને એકભવાવતારી કેટલાક ભદન્ત અર્થાત નિગ્રન્થ પ્રવચનના આરાધક ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy