SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ उपासकदशाङ्गसूत्रे [धर्मकथामूलमू] मविसंधि, सव्वदुक्खप्पहीणमग्गे, इत्थं ठिया जीवा सिझंति बुझंति मुच्चति परिणिव्वायंति सव्वदुक्खाणमंतं करेंति । एगचा पुण एगे भयंतारो पुवकम्मावसेसेण [धर्मकथाछाया ] अवितथमविसन्धि, सर्वदुःखप्रक्षीणमार्गः, इत्थं स्थिता जीवाः सिद्धयन्ति बुध्यन्ते, मुच्यन्ते, परिनिर्वान्ति, सर्वदुःखानामन्तं कुर्वन्ति । एकार्चाः पुनरे के भदन्ताः बोधयतीति । अनुत्तरं नास्ति उत्तरम् उच्चतरं यस्मात्तत् सर्वोत्कृष्टमिति यावत् । कैवलिक केवलिना भगवता मोक्तम् । संशुद्ध-सम्स म्यग्रूपेण शुद्ध-निर्मलम् । प्रतिपूर्णम्-सर्वथा समग्रं-मूत्रापेक्षया मात्राबिन्द्वादिभिरापेक्षया चाऽऽकाइक्षाध्याहारादिभिरसंस्पृष्टम् । नैयायिक-न्यायेन चरतीति, न्यायोपेतमित्यर्थः । शल्यकत्तन-शल्यानां मायादीनां कर्नन छेदकं, शल्यशब्दव्याख्या च विस्तरशो मत्कृतायां श्रमणमूत्रटीकायां मुनितोषण्यां द्रष्टव्या। सिद्धिमार्गः सिद्धः-साधनस्य हितार्थप्राप्ते रिति यावत् , मार्गः उपायः । मुक्तिमार्गः=मुक्तेः ज्ञानावरणीयादिसर्वकर्मवियोगस्य मार्गः हेतुः। निर्वाणमार्गः निर्वाणस्य-निर्दृतेः सकलकर्मसमूलनाशजन्यस्य पारमार्थिकस्य सुखस्य मार्गः=साधनं कारणं वा । निर्याणमार्गः ३-अत्र पक्षे च 'अस्तेः सकार'-मित्यादिनिरुक्तोक्तरीत्या पृषोदरादिपाठासाधनप्रक्रियाऽवगन्तव्या। ४-बाहुलकात्करि ल्युटू तदर्थमाहाग्रे-'छेदक'-मिति। प्रवचन सबसे श्रेष्ठ है, केवली भगवान द्वारा उपदिष्ट है, निर्मल हैं, प्रतिपूर्ण है-अर्थात् न तो सूत्रमें मात्रा या बिन्दी लगानेकी आवश्यकता है और न अर्थमें कहीं आकांक्षा या अध्याहारकी लेशमात्र अपेक्षा रखता है। न्यायसे युक्त है, माया आदि शल्योंको छेदने वाला है, हितकी प्राप्तिका साधन हैं, मोक्षका मार्ग अर्थात् कारण है, निर्वाणसमस्त कौके समूल नाशसे उत्पन्न होने वाले पारमार्थिक सुखका कारण है, निर्याण-सदाके लिये संसारसे प्रस्थान करनेका मार्ग है, 'शल्य' शब्द की विस्तृत व्याख्या श्रमणमूत्रकी मुनितोषणी टोकामें देख लेवें। સવથી શ્રેષ્ઠ છે, કેવળી ભગવાને ઉપદેશેલું છે, નિર્મળ છે, પ્રતિપૂર્ણ છે; અર્થાત સૂત્રમાં માત્રા કે મીંડું લગાડવાની જરૂર નથી અને અર્થમાં કાંઈ આકાંક્ષા કે અધ્યાહારની લેશ માત્ર અપેક્ષા રહેતી નથી ન્યાયથી યુકત છે, માયા આ છે શાને છેદનારૂં છે, હિતની પ્રાપ્તિનું સાધન છે, મેક્ષને માર્ગ અથવા કારણ છે, નિર્વાણ-બધાં કર્મોના સમૂળાં નાશથી ઉત્પન્ન થનારા બારમથિક સુખનું કારણ છે, નર્યાણ-સદાને માટે સંસારમાથી • “શલ્ય’ શબ્દની વિસ્તૃત વ્યાખ્યા શ્રમણુસૂત્રની મુનિતેષણ નામની ટીકામાં જોઈ લેવી. ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy