SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ० १ सू० ११ धर्म० नरकादिगतिस्वरूपनिरूपणम् १४३ [ धर्मकथामूलम् ] पगइभक्ष्याए, पगइत्रिणीययाए, साणुकोसयाए, अमच्छरियाए । देवेनुस रागसंजमेणं संजमा संजमेणं, अकामणिज्जराए, बालतवोकम्मेणं । [ धर्मकथाछाया ] प्रकृतिविनीततया, सानुक्रोशतया, अमत्सरितया । देवेषु सरागसंयमेन, संयमासंयमेन, 'अकामनिर्जरया, बाळतपः कर्मणा । 'विनयवत्तयेत्यर्थः (२) । सानुक्रोशतया = अनुक्रोशः = कृपा-भूतानुकम्पेत्यर्थस्तत्सहिताः सानुक्रोशास्तद्भावः सानुक्रोशता तया (३) अमत्सरितया = मत्सरोऽन्यशुभद्वेषस्तदभा वो मत्सरः परगुणग्राहित्वं सोऽस्त्येषामित्यमत्सरिणस्तद्भावोऽमत्सरिता तथा (४) । देवेषु = देवलोकेषु | देवस्वप्राप्तिहेतुभूतानि चत्वारि स्थानानि दर्शयति- ' सरागे'त्यादि= सरागसंयमेन = रागेण = आसक्त्या सहितः सरागः, स चासौ संयमश्र सरागसंयमस्तेन- कषाय-संपृक्तचारित्रेणेत्यर्थः (१) । संयमासंयमेन = संयमयुक्तोऽसंयमस्तेन (२) । अकामनिर्जरया = अकामेन = अभिलाषमन्तरेणेत्यर्थः, निर्जरा=क्षुदादिसहनं तया (३) । बालतपः कर्मणा - बालसादृश्यान्दाला मिथ्यादृशस्तेषां तपःकर्म - बालतपःकर्म तेन (४) ॥ और काल करके मनुष्य होता है । वे चार स्थान बताते हैं- (१) स्वभावसे भद्र (सरल) होने से, (२) स्वभावसे ही विनीत होनेसे, (३) प्राणियों पर अनुकम्पायुक्त होने से, (४) अन्यकी भलाईमें द्वेष न करने वाले होनेसे और दूसरेके गुणोंका ग्राही होनेसे । इसी प्रकार चार स्थानोंसे जीव देव- आयुकर्म बांधता और काल करके देव - पर्याय में उत्पन्न होता है । वे चार स्थान इस प्रकार हैं - ( १ ) सराग संयमसे अर्थात् आसक्ति ( कषाय) युक्त रिसे (२) देशविरति (श्रावकपने) से, (३) अकामनिर्जरासेविना इच्छाके ( जबर्दस्ती) क्षुधा आदिको सहन करने से, (४) बाल तपस्या से - मिथ्यात्व युक्त होकर तपस्या करनेसे ॥ मनुष्य थाय छे. ते यार स्थान या प्रमाणे:-स्त्रलावे भद्र ( सरस ) रडेवार्थी, (२) સ્વભાવથી વિનીત રહેવાથી, (૩) પ્રાણીઓ ઉપર અનુક ંપાયુકત રહેવાથી, (૪) ખીજાના ભલામાં દ્વેષ ન કરવાથી તથા બીજાના ગુણ્ણાના ગ્રાહી થવાથી એ પ્રમાણે ચાર સ્થાનાથી જીવ-આયુકમ ખાંધે છે અને કાળ કરીને દેવપર્યાયમા ઉત્પન્ન થાય છે. એ ચાર સ્થાન આ પ્રમાણે છેઃ-(૧) સરાગ સયમથી अर्थात् मासहित ( उपाय ) युक्त यस्त्रिथी, (२) देश-विशति ( श्रावश्याशा ) थी, ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy